Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्र
अवचूरिसमलंकृतम्
॥४०॥
%
संसारुत्तारणाए तिकटु उवसंपजित्ताणं विहरामि । दोचे भंते महब्बए उवडिओमि सब्बाओ मुसावायाओ वेरमण ॥ २ ॥ ___ शेषं स्पष्टं, न वरमिह दोषा मृषाभाषिणां जिह्वाछेदाविश्वासमूकत्वादयो वाच्याः ॥ साम्प्रतं तृतीयव्रतमाह
____ अहावरे तच्चे भते महव्वए अदिन्नादाणाओ वेरमणं । सव्वं भंते अदिन्नादाणं पच्चक्खामि । से गामे वा नगरे वा अरण्णे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिजा नेवन्नेहिं अदिन्नं गिहाविजा अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेण मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणु| जाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥
अहा० से गामे वा, नगरे वा अरण्ण वा, अनेन क्षेत्रपरिग्रहः, अल्पमूल्यत एरण्डकाष्टादि, बहुमूल्यत एव वज्रादि, | अणु प्रमाणतो वजादि, स्थूलं काशादि, पतच्च चित्तवद् वा सचेतनम्, अचितवद् वा अचेतनम, नैवस्व. अत्र से गामेवेत्यादिना &ा क्षेत्रतः, अप्पं वेत्यादिना तु द्रव्यतोऽदत्तादानमुक्त मनेन चतुर्विधाऽदत्तादानमुपलक्षितमित्यतस्तदऽभिधानायाह
से अदिन्नादाणे चउविहे पन्नते । तं जहा-दन्वओ खित्तओ कालओ भावओ। दवओ ण
%
%
%A
॥
४०॥
5
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120