SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्र अवचूरिसमलंकृतम् ॥४०॥ % संसारुत्तारणाए तिकटु उवसंपजित्ताणं विहरामि । दोचे भंते महब्बए उवडिओमि सब्बाओ मुसावायाओ वेरमण ॥ २ ॥ ___ शेषं स्पष्टं, न वरमिह दोषा मृषाभाषिणां जिह्वाछेदाविश्वासमूकत्वादयो वाच्याः ॥ साम्प्रतं तृतीयव्रतमाह ____ अहावरे तच्चे भते महव्वए अदिन्नादाणाओ वेरमणं । सव्वं भंते अदिन्नादाणं पच्चक्खामि । से गामे वा नगरे वा अरण्णे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिजा नेवन्नेहिं अदिन्नं गिहाविजा अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेण मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणु| जाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ अहा० से गामे वा, नगरे वा अरण्ण वा, अनेन क्षेत्रपरिग्रहः, अल्पमूल्यत एरण्डकाष्टादि, बहुमूल्यत एव वज्रादि, | अणु प्रमाणतो वजादि, स्थूलं काशादि, पतच्च चित्तवद् वा सचेतनम्, अचितवद् वा अचेतनम, नैवस्व. अत्र से गामेवेत्यादिना &ा क्षेत्रतः, अप्पं वेत्यादिना तु द्रव्यतोऽदत्तादानमुक्त मनेन चतुर्विधाऽदत्तादानमुपलक्षितमित्यतस्तदऽभिधानायाह से अदिन्नादाणे चउविहे पन्नते । तं जहा-दन्वओ खित्तओ कालओ भावओ। दवओ ण % % %A ॥ ४०॥ 5 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy