Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 66
________________ पाक्षिकसूत्रं ॥ ३८ ॥ Jain Education Intern से मुसावाए चउविहे पन्नत्ते । तं जहा दव्वओ १ खित्तओ २ कालओ ३ भावओ ४ । दव्वओ मुसावा सव्वसु । खित्तओ णं मुसावाए लोए वा अलोए वा । कालओ णं मुसावाए दिआ वा राओ वा । भावओ णं मुसावाए रागेण वा दोसेण वा ॥ १७ ॥ से मृ० यतो मृषावादः सर्वद्रव्येषु धर्माधर्मादिसमस्तपदार्थेषु अन्यथा प्ररूपणतः, क्षेत्रतो लोके वा लोकविषये, अलोके वा अलोकविषये, कालतो० भावतो रागेण वा मायालोभलक्षणेन, तत्र मायया अग्लानोऽपि ग्लानोऽहमिति वक्ति, लोमेन तु शुभानलाभे प्रान्तस्यैषणीयत्वेऽप्यनेषणीयमिति ब्रूते, द्वेषेण वा क्रोधमानलक्षणेन, तत्र क्रोधेन त्वं दास इत्यादि, मानेन तु बहुतोsपि बहुश्रुतोऽहमिति वक्ति, उपलक्षणं चेदं भयहास्थादीनाम्, तत्र भयात् किञ्चिद् वितथं कृत्वा प्रायश्चित्तभयान्न कृत मित्यादि भाषते, एवं हास्यादिष्वपि द्रव्यभावाभ्यां चतुर्भङ्गी चात्र, तद्यथा-तत्राद्यो द्रव्यतोऽप्यभावतः, यथा व्याधेन मृगेषु पृष्ठेषु दृष्टानपि मृगान् दयया न दृष्टा इति ते ॥ १ ॥ अन्यो भावतो न द्रव्यतो यथा मृषा भणामीति परिणतः सहसा सत्यं ते ॥ २ ॥ तृतीयो द्रव्यतो भावतश्चेति, यथा मृषा भणामीति परिणतस्तामेव वदति ॥ ३ ॥ चतुर्थः शून्यः ॥ ४ ॥ जं मए इमस्स धम्मस्स केवलिपण्णत्तस्स अहिंसालक्खणस्स सच्चा हिडियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवन्नियस्स उवसमपभवस्स नवयंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निव्वियारस्स निव्वित्तिलक्खणस्स For Private & Personal Use Only अवचूरिसमलंकृतम् ३८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120