Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्र
अवचूरिसमलंकृतम्
पढ० प्रथमे भदन्त महावते उप सामिप्येन तत्परिणामाप्रेत्यर्थ; स्थितो व्यवस्थितोऽस्म्यहं ततश्च इत आरभ्य मम सर्वतु स्मात् प्राणातिपाताद्विमरणं निवृत्तिरिति । अत्र च भदंतेति गुमन्त्रणेनादिमध्यान्तोपन्यस्तेन गुरुमनापृच्छय न किश्चित् कार्य कृतं
च तस्मै शाप्यमेवं तदाराधितं स्यादित्येतदाह-दोषाश्वेह प्राणातिपातिनां नरकगमनाल्पायुर्बहुरोगित्वकुरूपादयो बाच्याः । इत्युक्तं | प्रथमं महावतम् । इदानी द्वितीयमाह
अहावरे दोचे भंते महब्वए मुसावायाओ वेरमणं । सवं भंते मुसावायं पञ्चक्खामि । से कोहा | वा लोहा वा भया वा हासा वा । नेव सयं मुसं वएजा नेवन्नेहिं मुलं वायावेजा मुसं वयन्ते वि अन्ने | पान समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥
॥ अहा. अथेति प्रथममहावतानन्तरेऽपरस्मिन् महावते मृपावादाद्विरमणं भगवतो ममेति वाक्यशेषः, स च मृषावादश्चतुर्धा, सद्भावप्रतिषेधो नास्त्यात्मा पूण्धं पापं चेत्यादि (१) असद्भावोद्भावन, श्यामाकतन्दुलमात्र आत्मा | ललाटस्थो हृदयदेशस्थः सर्वगतो वेत्यादि (२) अर्थान्तराभिधानं गामश्वं ब्रुवाणस्यत्यादि (३) गर्दावचनं काणं काणमेव | वदति, अकाणममि वा काणमाहेत्यादि, अथवा परलोकमाश्रित्य गहहिं वचनं गर्हावचनं, तच्च दम्यन्तां बलीवदयः, प्रदीयतां कन्या वरायेत्यादि (४) यतश्चैवमतः, सर्वे भदतं मृषावादं प्रत्याख्यामि । सेत्ति तद्यथा क्रोधाद्वा लोभाद्वा, आद्यन्तग्रहणाच मानमायापरिग्रह, हास्याद्वा भनेन प्रेमद्वेषकलहाभ्याख्यानादिग्रहः, वा शब्दाः समुच्चये, नैव स्वयं मृषा वदामि, नेवान्यर्मूषा| वादयामि, बदतोऽप्यन्यास समनुजानामि, शेष सष्टं ।। चतुर्विधमृपावादमाह
॥३७॥
Jain Education Intel
For Private Personal use only
|www.jainelibrary.org
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120