Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाक्षिकसूत्र
अवचूरिसमलंकृतम्
॥ ३६॥
RECRECRACCE%E
सुखं, तोतुत्वात् पिपासितशितजलपानवत् । क्षमं युक्तमुचित मिति यावत् । निःश्रेयसिकं, प्राकृतत्वेन यलोपानियसो मोक्षस्तद्धेतुत्वानिःश्रेयसम् , तदेव निःश्रेयसिकम् । आनुगामिकं भवपरंपरानुगामिसुखजनकम् । कथमिदमेवंविधमित्याह-सर्वेषां प्राणा दशविधा विद्यन्ते, येषां ते, अभ्रादित्वान्मत्वर्थित्वे अप्रत्यये प्राणाः पञ्चेद्रियास्तेषां सर्वेषां भूतानां पृथिव्यादीनां बनान्तानां कालिकसत्तान्वितानां, निरुपक्रमजीवितेन जीवन्तीति जीवा देवाधास्तेषां लोकोपकारमात्रहेतुसत्वोपेतत्वात् सत्त्वाः, सोपक्रमायुषस्तिर्यङ्मनुष्याचास्तेषां, क्वाप्यमीषामन्योऽन्यमेवं विशेषो दृश्यते-"प्राणा द्वित्रिचतुः प्रोक्ता । भूतास्तु तरवः स्मृताः ॥ जीवाः पञ्चेन्द्रिया ज्ञेयाः ।। शेषाः सत्त्वा इतिरिताः"॥१॥ एकाथिकानि चैतान्यत्यादररक्षणीयताख्यापनार्थ च नानादेशजविनेयानुग्रहाय च प्रयुक्तानि ।। एतेषामदुःखनतया अदुःखोत्पादनेन मानसिकाऽसातानुदीरणेनेत्यर्थः। अशोचनतया शोकाऽनुत्पादनेन । अजूरणतया शरीर जीर्णत्वाऽविधानेन, दृश्यन्ते चारम्भिणो जना वृषभादीनामारप्रहाराहारनिरोधादिभिः शरीराणि जूरयन्तः, अतस्तदकरणेनेति । अतेपनतया स्वेदलालाधुजलक्षरणकारणवर्जनेन । अपीडनतया पादाद्यघट्टनेन । अपरितापनतया समन्ताद्देहसन्तापपरिहारतः । मनद्रावणतया उत्त्रासनाऽकरणेन मारणपरिहारण वा । किम्चेदं प्राणातिपातविरमणपदं महाथ महानर्थः फलस्वरूपाधभिधेयं यस्य तत्। महागुणः सकलगुणाधारत्वान्महावतानाम् । महाननुभावः स्वर्गापवर्गादिप्रदानलक्षणं माहात्म्यं यस्य तत् । महापुरुषैस्तीर्थकराचैरनुवीण पुनः पुनरासेवितम्। परमपिभिस्तैरेव देशितं भव्योपकाराय कथितम् । प्रशस्तं सकलकल्याणकारणत्वात् यतश्चैवमतस्तत्प्राणातिपातविरमणं दुःखक्षयाद्यर्थ में भविष्यतीति गम्यत इति कृत्वेति हेतोरुपसंपद्यते, तत्सामस्त्येनाङ्गीकृत्य बिहरामि मासकल्पादिना सुसाधुविहारेणाऽन्यथा व्रतप्रतिपत्तयर्थ्यप्रसंगात् । अथ बतप्रतिपत्ति निगमयन्नाह
पढमे भंते महन्वए उवडिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥१॥ ॥ १५ ॥
POSERECTORRER
॥३६॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120