SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्र अवचूरिसमलंकृतम् ॥ ३६॥ RECRECRACCE%E सुखं, तोतुत्वात् पिपासितशितजलपानवत् । क्षमं युक्तमुचित मिति यावत् । निःश्रेयसिकं, प्राकृतत्वेन यलोपानियसो मोक्षस्तद्धेतुत्वानिःश्रेयसम् , तदेव निःश्रेयसिकम् । आनुगामिकं भवपरंपरानुगामिसुखजनकम् । कथमिदमेवंविधमित्याह-सर्वेषां प्राणा दशविधा विद्यन्ते, येषां ते, अभ्रादित्वान्मत्वर्थित्वे अप्रत्यये प्राणाः पञ्चेद्रियास्तेषां सर्वेषां भूतानां पृथिव्यादीनां बनान्तानां कालिकसत्तान्वितानां, निरुपक्रमजीवितेन जीवन्तीति जीवा देवाधास्तेषां लोकोपकारमात्रहेतुसत्वोपेतत्वात् सत्त्वाः, सोपक्रमायुषस्तिर्यङ्मनुष्याचास्तेषां, क्वाप्यमीषामन्योऽन्यमेवं विशेषो दृश्यते-"प्राणा द्वित्रिचतुः प्रोक्ता । भूतास्तु तरवः स्मृताः ॥ जीवाः पञ्चेन्द्रिया ज्ञेयाः ।। शेषाः सत्त्वा इतिरिताः"॥१॥ एकाथिकानि चैतान्यत्यादररक्षणीयताख्यापनार्थ च नानादेशजविनेयानुग्रहाय च प्रयुक्तानि ।। एतेषामदुःखनतया अदुःखोत्पादनेन मानसिकाऽसातानुदीरणेनेत्यर्थः। अशोचनतया शोकाऽनुत्पादनेन । अजूरणतया शरीर जीर्णत्वाऽविधानेन, दृश्यन्ते चारम्भिणो जना वृषभादीनामारप्रहाराहारनिरोधादिभिः शरीराणि जूरयन्तः, अतस्तदकरणेनेति । अतेपनतया स्वेदलालाधुजलक्षरणकारणवर्जनेन । अपीडनतया पादाद्यघट्टनेन । अपरितापनतया समन्ताद्देहसन्तापपरिहारतः । मनद्रावणतया उत्त्रासनाऽकरणेन मारणपरिहारण वा । किम्चेदं प्राणातिपातविरमणपदं महाथ महानर्थः फलस्वरूपाधभिधेयं यस्य तत्। महागुणः सकलगुणाधारत्वान्महावतानाम् । महाननुभावः स्वर्गापवर्गादिप्रदानलक्षणं माहात्म्यं यस्य तत् । महापुरुषैस्तीर्थकराचैरनुवीण पुनः पुनरासेवितम्। परमपिभिस्तैरेव देशितं भव्योपकाराय कथितम् । प्रशस्तं सकलकल्याणकारणत्वात् यतश्चैवमतस्तत्प्राणातिपातविरमणं दुःखक्षयाद्यर्थ में भविष्यतीति गम्यत इति कृत्वेति हेतोरुपसंपद्यते, तत्सामस्त्येनाङ्गीकृत्य बिहरामि मासकल्पादिना सुसाधुविहारेणाऽन्यथा व्रतप्रतिपत्तयर्थ्यप्रसंगात् । अथ बतप्रतिपत्ति निगमयन्नाह पढमे भंते महन्वए उवडिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥१॥ ॥ १५ ॥ POSERECTORRER ॥३६॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy