SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्रं ।। ३५ ॥ ICROCO-OECRECCAMACEUL एवं भवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वाहू एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा ॥ १३ ॥ अवचूरि समलंकृतम् एवमिति प्रागुक्तप्रत्याख्याने सम्पन्ने सति भवति भिक्षुर्चा भिक्षुक्यपि, पुरुषोत्तमो धर्म इत्यतो मिक्षुविशेषणान्येतानि | मिक्षुक्या अपि दृष्टव्यानीत्याहः संयतः सप्तदशमेदसंयमोपेतस्तथा विविघे द्वादशविधे तपसि रतो बिरतः (ततः कर्मधारय)। |प्रतिहतं स्थितिहासतः, प्रत्याख्यातं हेत्वभावतः, पुनर्वृद्धयभावेन निराकृतं पापमशुभं कर्म ज्ञानावरणीयादि येन स तथा, ततः पुनः पूर्वपदेन कर्मधारये संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, एकको वा कारणिकावस्थायामसहायो वा, शेषं स्पष्टम्, प्राणातिपातविरतिमेव स्तुवन्नाह एस खलु पाणाइवायस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए (पारगामिए) सव्वेसिं पाणाण सव्वेसिं भूआणं सब्वेसि जीवाणं सब्वेसि सत्ताणं अदुख्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरिआवणयाए अणुइवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने पमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाए त्ति कहु उवसंपजित्ताणं विहरामि ॥१४॥ 'एसत्ति' लिङ्गव्यत्ययादिदं खलु निश्चयेन विभक्तिव्यत्ययात्प्राणातिपाताद्विरमणं, हितं कल्याणकारित्वात् पथ्यभोजनधत् । SECRED Jain Education Interne For Private & Personel Use Only Lyww.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy