Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अवचूरिसमलंकृतम्
दूचा यत्र तस्य निरग्निस्मरणस्य निरग्निशरणस्य था। सम्प्रक्षालयति कर्ममलं शोधयतीत्येवंशीलः सम्प्रक्षाली, कप्रत्यये सम्प्रक्षालिपाक्षिकसूत्रं I
कस्य, त्यक्ता दोषा मिथ्यात्वाशानादयो, द्वेषो वा येन । अत एव गुणग्राहकस्य गुणग्रहणशीलस्य, निर्गतो विकारः कामोन्माददारूपो यस्मात् । निवृत्तिलक्षणस्य सर्वसावधयोगोपरमस्वभावस्य । पञ्चमहाव्रतयुक्तस्य अहिंसालक्षणस्येत्यादिना सिद्धेऽपि पुनर्महा-IIG | व्रतग्रहणं प्राधान्यख्यापनार्थ, अनुक्कादत्तादानरूपमहाव्रतसंग्रहार्थ च । न विद्यते संनिधी मोदकोदकादेः प्रत्युषितस्य संचयो धारण
यत्रासावसंनिधिसञ्चयस्तस्य । अविसंवादिनः दृष्टेष्टाऽविरोधनः, पाठांतरे अविसंवादिस्य वाऽसद्भूतप्रमाणाऽबाधितस्य। संसार| पारं गमयति, तदारुढप्राणिनः पोतवत्पारं प्रापयतीति संसारपारगामिकस्य निर्वाणगमनं, पर्यवसाने मानुषङ्गीकसुरमनुजसुखानु.
भवपर्यन्ते फलं कार्य, यस्य तस्य, एवं विधस्य धर्मस्य पूर्व प्रतिपत्तिकालात्प्राग अज्ञानतयाऽनवगमेन तथा अश्रवणतया प्रज्ञापक| मुखादनाकर्णनेन अथवा श्रवणेऽप्ययोध्याऽबोधेन, यथावत् धर्मस्वरूपाउपरिक्षानेन । अथवा व्यवहारतः धवणावगमसदभावेऽपि
अनभिगमेन सम्यगप्रतिपत्त्या। अथवा अभिगमेन वेति विभक्तिव्यत्ययादभिगमे वा सम्यग् धर्मप्रतिपत्ती वा, प्रमादेन मद्यविषयातादिलक्षणेन । रागद्वेषप्रतिषेधतया तदाकुलतयेत्यर्थः । बालतया शीशुतया आण्डिततया बा, मोहनया विचित्तप्तया मोहनीयकर्मा-16 | यत्ततया वा। मन्दतया कायजडतया, अलसतयेत्यर्थः। क्रीडतया केलीकिलतया द्युतादिकीडनपरतयेत्यर्थः। त्रिगौरवगुरुकतया। चतुःकषायोपगतेन क्रोधाद्युदयवशगमनेनेत्यर्थः। पञ्चानामिन्द्रियाणां उप सामीप्येन वश आयत्तता, वर्णलोपात्पश्चेन्द्रियोपवशस्तेन
यदातमार्तध्यानं विह्वलतेत्यर्थः, पञ्चेन्द्रियोपवशात तेन । प्रत्युत्पन्नं वर्तमानमुत्पन्नं बोच्यते, प्रत्युत्पन्नश्वासी भारश्च कर्मणामिति ४ गम्यते, स विद्यते यस्यासौ प्रत्युत्पन्नभारी तस्य भावो भारिता तया कर्मगुरुतयेत्यर्थः, पाठांतरे प्रतिपूर्णभारितया वा। सातात्सा
तवेदनीयकर्मणः सकाशात्सुखं सातसुखं अनुपालयताउनुभवता सुखासक्तमनसेत्यर्थः । पाठांतरे सदा सुखमनुपालतेति व्यक्तम् ।। | 'इहं वत्ति बिन्दुलोपादिह वाऽस्मिन्ननुभूयमाने भवे नृजन्मनि, अन्येषु वा भवग्रहणेषु जन्मोपादानेषु, प्राणातिपात० इत्यादि स्पष्ट, साम्प्रतं त्रैकालिकप्राणातिपातविरतिं प्रतिपादयन्नाह
1- 9ORSCOPERASACCOUNGA
CHECAMERIOR
Jain Education Inter
For Private Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120