SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अवचूरिसमलंकृतम् दूचा यत्र तस्य निरग्निस्मरणस्य निरग्निशरणस्य था। सम्प्रक्षालयति कर्ममलं शोधयतीत्येवंशीलः सम्प्रक्षाली, कप्रत्यये सम्प्रक्षालिपाक्षिकसूत्रं I कस्य, त्यक्ता दोषा मिथ्यात्वाशानादयो, द्वेषो वा येन । अत एव गुणग्राहकस्य गुणग्रहणशीलस्य, निर्गतो विकारः कामोन्माददारूपो यस्मात् । निवृत्तिलक्षणस्य सर्वसावधयोगोपरमस्वभावस्य । पञ्चमहाव्रतयुक्तस्य अहिंसालक्षणस्येत्यादिना सिद्धेऽपि पुनर्महा-IIG | व्रतग्रहणं प्राधान्यख्यापनार्थ, अनुक्कादत्तादानरूपमहाव्रतसंग्रहार्थ च । न विद्यते संनिधी मोदकोदकादेः प्रत्युषितस्य संचयो धारण यत्रासावसंनिधिसञ्चयस्तस्य । अविसंवादिनः दृष्टेष्टाऽविरोधनः, पाठांतरे अविसंवादिस्य वाऽसद्भूतप्रमाणाऽबाधितस्य। संसार| पारं गमयति, तदारुढप्राणिनः पोतवत्पारं प्रापयतीति संसारपारगामिकस्य निर्वाणगमनं, पर्यवसाने मानुषङ्गीकसुरमनुजसुखानु. भवपर्यन्ते फलं कार्य, यस्य तस्य, एवं विधस्य धर्मस्य पूर्व प्रतिपत्तिकालात्प्राग अज्ञानतयाऽनवगमेन तथा अश्रवणतया प्रज्ञापक| मुखादनाकर्णनेन अथवा श्रवणेऽप्ययोध्याऽबोधेन, यथावत् धर्मस्वरूपाउपरिक्षानेन । अथवा व्यवहारतः धवणावगमसदभावेऽपि अनभिगमेन सम्यगप्रतिपत्त्या। अथवा अभिगमेन वेति विभक्तिव्यत्ययादभिगमे वा सम्यग् धर्मप्रतिपत्ती वा, प्रमादेन मद्यविषयातादिलक्षणेन । रागद्वेषप्रतिषेधतया तदाकुलतयेत्यर्थः । बालतया शीशुतया आण्डिततया बा, मोहनया विचित्तप्तया मोहनीयकर्मा-16 | यत्ततया वा। मन्दतया कायजडतया, अलसतयेत्यर्थः। क्रीडतया केलीकिलतया द्युतादिकीडनपरतयेत्यर्थः। त्रिगौरवगुरुकतया। चतुःकषायोपगतेन क्रोधाद्युदयवशगमनेनेत्यर्थः। पञ्चानामिन्द्रियाणां उप सामीप्येन वश आयत्तता, वर्णलोपात्पश्चेन्द्रियोपवशस्तेन यदातमार्तध्यानं विह्वलतेत्यर्थः, पञ्चेन्द्रियोपवशात तेन । प्रत्युत्पन्नं वर्तमानमुत्पन्नं बोच्यते, प्रत्युत्पन्नश्वासी भारश्च कर्मणामिति ४ गम्यते, स विद्यते यस्यासौ प्रत्युत्पन्नभारी तस्य भावो भारिता तया कर्मगुरुतयेत्यर्थः, पाठांतरे प्रतिपूर्णभारितया वा। सातात्सा तवेदनीयकर्मणः सकाशात्सुखं सातसुखं अनुपालयताउनुभवता सुखासक्तमनसेत्यर्थः । पाठांतरे सदा सुखमनुपालतेति व्यक्तम् ।। | 'इहं वत्ति बिन्दुलोपादिह वाऽस्मिन्ननुभूयमाने भवे नृजन्मनि, अन्येषु वा भवग्रहणेषु जन्मोपादानेषु, प्राणातिपात० इत्यादि स्पष्ट, साम्प्रतं त्रैकालिकप्राणातिपातविरतिं प्रतिपादयन्नाह 1- 9ORSCOPERASACCOUNGA CHECAMERIOR Jain Education Inter For Private Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy