________________
पाक्षिकसूत्र ॥३२॥
अवचूरिसमलंकृतम्
सम्बलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निब्बियारस्स निवित्तिलक्खणस्स पंचमहन्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइअस्स संसारपारगामिअस्स निव्वाणगमणपज्जवसाणफलस्स, पुचि अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएण रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारवगरुयाए चउक्कसाओवगएणं पंचिंदि
ओवसट्टेणं पडुप्पन्नभारियाए सायासोख्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु पाणाइवाओ कओ वा काराविओ वा कीरंतो वा परेहिं समणुन्नाओ तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कारणं ॥१॥
जमए इत्यादितः कारणं इत्यतम् अत्र च यो मयाऽस्य धर्मस्य केवलिप्रज्ञतादिद्वाविंशतिविशेषण विशेषितस्य पूर्वमज्ञानतादिभिश्चतुर्भिः प्रमादादिभिश्चकादशभिः कारणैः प्राणातिपातः कृतस्तं निन्दामीत्यादिसम्बन्ध विभक्तिव्यत्ययायं इति यस्मिन् प्राणातिपाते इति योगः, मयाऽस्य धर्मस्य केवलिप्रज्ञप्तस्य, अहिंसा लक्षणं चिन्हं यस्य तदनुमेयसम्भवस्येत्यर्थः, सत्याधिष्ठितस्य, विनयमूलस्य, क्षान्तिः प्रधाना सारभूता यस्य, हिरण्यं रजतम् , सौर्णिक स्वर्णमयं कनककलशादि, ते न विद्यते यस्य, तस्य सर्वपरिग्रहरहितस्येत्यर्थः, उपशम इन्द्रियमनोजयस्तस्मात्प्रभवो जन्म यस्य, इन्द्रियमनोनिग्रहलभ्यत्यर्थः, नवसंख्याः गुप्तिशब्दलोपात् वसतिकथाया ब्रह्मचर्यगुप्तयस्ताभिर्गुतस्य, म विद्यन्ते पचमानाः पाचका यत्र तस्य अपचमानस्य, पाकक्रियाविनिवृत्तसत्त्वालेवितस्येत्यर्थः, अत एव भिक्षयाभक्तादेः परतो याचनेन वृत्तिर्वर्त्तनं धर्मसाधककायपालनं यत्र । कुक्षावेच बहिःसञ्चयाऽभावाच्छम्बलं पाथेयं यत्र । निर्गतमग्नेः शरणं शीतादिपरित्राणं यत्र । अथवा निर्गते स्वीकाराऽभावादनि शरणे वडिगृहे यत्र, निर्गतमग्नः स्मरणं
CUCCESCALCMCSCHOOMARG
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org