Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 55
________________ * पाक्षिकसूत्र ॥ २७ ॥ अवचूमिसमलंकृतम् मम मंगलमरिहंता, सिद्धा साह सुयं च धम्मो अ । खती गुत्ती मुत्ती, अज्जवया मद्दवं चेव ॥३॥ मम-मे मंगलमहंतः, साधुग्रहणादाचार्योपाध्या अपि गृहीता एव, यतो न हि ते न साधवः, श्रुतं सामायिकाचागमः, चः तद्गत मेदप्रदर्शनार्यः, धर्मश्चारित्ररूपः, चः स्वमेददर्शकः ॥ शांतिः क्षमा, गुप्तिः संलीनता, मुक्तिनिर्लोभता, आर्जवता मायावर्जनं, मार्दवं मानत्यागः, चः समुच्चये, एव पूरणे, न चात्र स्तोतव्यपदानां पौनरतयं चिंत्यम्, यतः-सजायज्झाणतवोसहेसु। उवएसथुइपयाणेसु । संतगुणकित्तणासु य । न होन्ति पुणरुत्तदोसाउ ॥ ३ ॥ अथाराधनांगभूतामेव महावतोचारणां कर्जुकाम आइ लोगम्मि संजया जं, करिति परमरिसिदेसिअमुआरं । अहमवि उवडिओ तं, महब्बयउच्चारणं काउं ॥४॥ ** NNNNNNNNNNG * लोगंमि०-लोके तिर्यग्लोके संयता या महाव्रतोचारणां प्रत्यहमुभयकालं विशेषतस्तु पक्षान्तादिषु कुर्वन्ति, तां परमर्षिमिस्तीर्थकरगणधरदेशितां कथितां उदार, विशिष्टकर्मक्षयहेतुत्वात् , अहमपि न केवलमन्ये साधव इत्यप्यर्थः, उपस्थितः प्रहीभूतस्तां पूर्वोक्तविशेषणविशिष्टां, महान्ति च तानि व्रतानि च, तेषामुच्चारणामुत्कीर्तनां कर्तुम् महत्त्वं चैषा सर्वजीवादिविषयत्वेन महाविषयत्वात् , यदुक्तं-',पदमंमि सम्बजीवा । बीए चरिमे अ सब्वबाई । सेसा महब्बया खलु । तदेक्कदेसेण दवाणं" ॥ ४ ॥ तत्र चेदमादिसूत्रं से किं तं महत्वयउच्चारणा ? महब्वयउच्चारणा पंचविहा पण्णत्ता, राईभोअणवेरमणछट्टा ॥५॥ Jain Education Inter For Private & Personal Use Only Twww.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120