SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ * पाक्षिकसूत्र ॥ २७ ॥ अवचूमिसमलंकृतम् मम मंगलमरिहंता, सिद्धा साह सुयं च धम्मो अ । खती गुत्ती मुत्ती, अज्जवया मद्दवं चेव ॥३॥ मम-मे मंगलमहंतः, साधुग्रहणादाचार्योपाध्या अपि गृहीता एव, यतो न हि ते न साधवः, श्रुतं सामायिकाचागमः, चः तद्गत मेदप्रदर्शनार्यः, धर्मश्चारित्ररूपः, चः स्वमेददर्शकः ॥ शांतिः क्षमा, गुप्तिः संलीनता, मुक्तिनिर्लोभता, आर्जवता मायावर्जनं, मार्दवं मानत्यागः, चः समुच्चये, एव पूरणे, न चात्र स्तोतव्यपदानां पौनरतयं चिंत्यम्, यतः-सजायज्झाणतवोसहेसु। उवएसथुइपयाणेसु । संतगुणकित्तणासु य । न होन्ति पुणरुत्तदोसाउ ॥ ३ ॥ अथाराधनांगभूतामेव महावतोचारणां कर्जुकाम आइ लोगम्मि संजया जं, करिति परमरिसिदेसिअमुआरं । अहमवि उवडिओ तं, महब्बयउच्चारणं काउं ॥४॥ ** NNNNNNNNNNG * लोगंमि०-लोके तिर्यग्लोके संयता या महाव्रतोचारणां प्रत्यहमुभयकालं विशेषतस्तु पक्षान्तादिषु कुर्वन्ति, तां परमर्षिमिस्तीर्थकरगणधरदेशितां कथितां उदार, विशिष्टकर्मक्षयहेतुत्वात् , अहमपि न केवलमन्ये साधव इत्यप्यर्थः, उपस्थितः प्रहीभूतस्तां पूर्वोक्तविशेषणविशिष्टां, महान्ति च तानि व्रतानि च, तेषामुच्चारणामुत्कीर्तनां कर्तुम् महत्त्वं चैषा सर्वजीवादिविषयत्वेन महाविषयत्वात् , यदुक्तं-',पदमंमि सम्बजीवा । बीए चरिमे अ सब्वबाई । सेसा महब्बया खलु । तदेक्कदेसेण दवाणं" ॥ ४ ॥ तत्र चेदमादिसूत्रं से किं तं महत्वयउच्चारणा ? महब्वयउच्चारणा पंचविहा पण्णत्ता, राईभोअणवेरमणछट्टा ॥५॥ Jain Education Inter For Private & Personal Use Only Twww.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy