SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्र ॥२६॥ शतान्तानां सेधनादनेकसिद्धाः, जिणेत्ति रागद्वेषादिशत्रुजेतारो जिनाः, भवस्थकेवलिनस्तान् , रिसित्ति ऋषयः, गच्छगतगच्छनिर्गतादिमेदाः साधवस्तान् , महर्षयोऽन्यत्तरलन्धियुक्तास्त एव तान् , ताश्च *आमोषध्यादयः सुप्रतीताः, चशब्दात्परमर्षयो गृह्यन्ते, ते व गणधराश्चतुर्दशपूर्विणश्च नानाविधलब्धिनिधयो दृष्टभ्याः, तथा ज्ञायते परिच्छिद्यते वस्त्वनेनेति शानं मतिज्ञानादि, च उक्तसमुचयेऽनुक्तदर्शनचारित्रसमुच्चये वा, वन्दे, ॥ १ ॥ अनेन च तीर्थकरादिवन्दनेन शास्त्रादी भावमंगलं कृतम् , तेन च तत्कर्षध्येतृश्रोतृणां निर्विघ्नाऽभीष्टसिद्धिर्जायते तथा भवचूरिसमलंकृतम् जे अ इमं गुणरयण-सायरमविराहिऊण तिण्णसंसारा । ते मंगलं करित्ता, अहमवि आराहणाभिमुहो ॥२॥ UCKROGRAMSAROKARSHAN जेइम०-ये मुनयः 'चः' मंगलांतरसमुचये, इमं जिनशासनप्रसिद्धम् , गुणा महाव्रतादयस्त एवं विशिष्टफलहेतुत्वात्सर्च घस्तुसारत्वाच्च गुणरत्नानि तान्येव बहुत्वात्सागरस्तं अविराध्याखंडमनुपाल्य तीर्णसंसारास्तान् परमात्मनो मंगलं कृत्वा शुभमनोवाक्कायगोचरं समानीयेत्यर्थः, अहमपि संसारावलंघनार्थमाराधनाया मोक्षमार्गानुपालनाया अभिमुखः कृतोद्यम इत्यर्थः, ॥२॥ तथा *आमोसहि (१) विप्पोसहि (२) खेलोसहि (३) जल्लोसहिचेव (५) सब्वोसहि (५) संमिन्ने (६) ओही (७) रिउ (८) बिउलमइलद्धी (९) चारण (१०) आसीबिस (११) केवली य (१२) गणधारिणो य (१३) पुग्वधरा (१४) अरहन्ता (१५) चक्कवट्टी (१६) बलदेवा (१७) वासुदेवा य (१८)॥२॥ खीरमहुसप्पिरासप (१९) कोट्ठगबुद्धी (२०)पयाणुसारी य (२१) तह वीयबुद्धि (२२) तेयग (२३) आहारग (२४) सीयलेसा य (२५)॥ ३ ॥ वेउविदेहलद्धी, (२६) अक्खीणमहागसी (२७) पुलगा य (२८) परिणामतपत्रसेगे एमाई हूँति लद्धीओ ।। ४ ।।-- Annonser ॥ २६ ॥ in Education Inter For Private Personal use only Tiwww.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy