Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 32
________________ श्रमणसूत्रम् ॥ ४ ॥ Jain Education International इच्छामि पडिक्कमिडं इरियावहीयाए विराहणाए० जाव तस्स मिच्छामि दुक्कडं ॥ ६ ॥ सामान्यतोऽतिवारान् प्रतिक्रम्य विशेषतो गमनागमनातिचारं अधिकृत्य प्राह- इच्छामि पडिकमि इरिभावहिआए इत्यादि ॥ ६ ॥ इच्छामि पडिक्कमिडं पगामसिजाए निगामसिजाए संधाराउबट्टणाएं परियट्टणाए आउंछणाए पसारणाए छप्पइसंघट्टणाए कुइए कक्कराइए छीए जंभाइए आमोसे ससरक्खामोसे आउलमाउलाए, सोअणवत्तिआए इत्थीविप्परिआसिआए, दिद्वीविप्परिआसिआए मणविप्परिआसिआए, पाणभोअणविप्परिआसिआए जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं ॥ ७ ॥ गमनागमनातिचारान् प्रतिकस्य शयनस्थानातिचारप्रतिक्रमणमाह - इच्छामि प्रतिक्रमितु, कस्येत्याह- प्रकामशय्याया हेतुभूतया यो मया देवसिकोऽतिचारः कृतः तस्येति योगः, एवं सर्वत्र, प्रकामं चतुर्यामं शय्या शयनं प्रकामशय्या, अथवा शय्यासंसूचकः संस्तारकः उत्तरपट्टातिरिक्ता, प्रावरणमाश्रित्य कल्पश्रयातिरिक्ता वा प्रकामशय्या, स्वाध्यायाद्यकरणतश्चातिचारः, प्रतिदिनं प्रकामशय्यैव निकामशय्या, उद्वर्त्तनं वामपार्श्वदक्षिणापार्श्वेन तया, स्त्रीत्वं सर्वत्र प्राकृतत्वात् एवं दक्षिणपार्श्वाद्वामपार्श्वेन परिवर्तन, आकुंचना अंगसंकोचनक्रिया, प्रसारणांगविस्तारणा, अप्रमृज्य कुर्वतोऽतिचारः, षट्पदी संघट्टनं अविधिना संस्पृशनं, कूजितं कासितं तत्र उद्घाटमुखेऽतिचारः, विषमा धर्मवतीत्यादिशय्यादोषोक्तिरूपे कर्करायिते अश्रार्त्तध्यानजोऽतिचारः, मे जूभिते अविधिकरणेऽतिचारः, अथाप्रमृज्य करणे स्पर्शनमामर्षः, सचित्तरजत्थास्कामर्षः, आकुलाकुलया त्र्यादिपरिभोगविवाहयुद्धादि संस्पर्शननानाप्रकारया, स्वमप्रत्ययया स्वप्ननिमित्तया विराधनया योऽतिचारः एवमेव भेदेनाह, स्त्रीविपर्यासोऽब्रह्मसेवा For Private & Personal Use Only अवचूरिसमलंकृतम्। ॥ ४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120