Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 51
________________ पाक्षिकसूत्रं अवचूरिसमलंकृतम् ॥२३॥ ॥ श्रीपाक्षिकसूत्रम् ॥ (अवचूरिसमलङ्कृतम् ) RECECARRACARAN "श्रीवीरजिनं नत्वा । स्पष्टार्था श्रागुरुप्रसादेन ॥ श्रीमत्पाक्षिकसूत्रावचूरिमेतां लिखामि जडः ॥ १॥" इहाहत्प्रवचनानुसारिसाधवः सर्वसावद्ययोगनिवृत्ता अपि सुविशुदमनोवाक्कायवृसयोऽप्यनाभोगप्रमादादेः प्रतिषिद्धकरणकृत्याऽकरणाद्युत्पन्नस्य मूलोत्तरगुणगोचरस्य बादरेतरातिबारजातस्य विशुद्धयर्थम् सदा दिवसनिशावसानेषु प्रतिकामन्तोऽपि पक्षचतुर्माससंवत्सरान्तेषु विशिष्य प्रतिकामन्ति उत्तरकरणविधानार्थम्, यथाहि-कश्चित्तेलामलकजलादिमिः कृतवपुःसंस्कारोऽपि धूपनविलेपनभूषणवस्त्रा| दिमिरुत्तरक्रिया विधत्ते, एवं साधवोऽपि प्रतिदिनप्रतिक्रमणेन विशुद्धचरणा अपि पाक्षिकादिषु विशेषप्रतिक्रमणेनोत्तरकरणं | कुर्वन्ति शुद्धि विशेष कुर्वन्तीत्यर्थः किञ्च-"जहा गेहं पइदिवसंपि । सोहिअं तहवि पक्खसंधीसु । सोहिजइ सविसेसं । एवं इहयंपि नायब्वं ॥१॥ तथा नित्यप्रतिक्रमणे सूक्ष्मो बादरो वा अतिचारोऽनाभोगादिना विस्मृतः सात् , स्मृतो वा भयगौरवात् गुरुसमक्षं न प्रतिक्रान्तः स्यात्, प्रतिक्रान्तोऽपि परिणाममान्द्यादसम्यगप्रतिक्रान्तः स्यात्, अतः पाक्षिकादिषु तं म्मृत्वा सातसंवेगाः प्रति ॥२३॥ Jain Education Intem For Private & Personel Use Only xlww.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120