SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्रं अवचूरिसमलंकृतम् ॥२३॥ ॥ श्रीपाक्षिकसूत्रम् ॥ (अवचूरिसमलङ्कृतम् ) RECECARRACARAN "श्रीवीरजिनं नत्वा । स्पष्टार्था श्रागुरुप्रसादेन ॥ श्रीमत्पाक्षिकसूत्रावचूरिमेतां लिखामि जडः ॥ १॥" इहाहत्प्रवचनानुसारिसाधवः सर्वसावद्ययोगनिवृत्ता अपि सुविशुदमनोवाक्कायवृसयोऽप्यनाभोगप्रमादादेः प्रतिषिद्धकरणकृत्याऽकरणाद्युत्पन्नस्य मूलोत्तरगुणगोचरस्य बादरेतरातिबारजातस्य विशुद्धयर्थम् सदा दिवसनिशावसानेषु प्रतिकामन्तोऽपि पक्षचतुर्माससंवत्सरान्तेषु विशिष्य प्रतिकामन्ति उत्तरकरणविधानार्थम्, यथाहि-कश्चित्तेलामलकजलादिमिः कृतवपुःसंस्कारोऽपि धूपनविलेपनभूषणवस्त्रा| दिमिरुत्तरक्रिया विधत्ते, एवं साधवोऽपि प्रतिदिनप्रतिक्रमणेन विशुद्धचरणा अपि पाक्षिकादिषु विशेषप्रतिक्रमणेनोत्तरकरणं | कुर्वन्ति शुद्धि विशेष कुर्वन्तीत्यर्थः किञ्च-"जहा गेहं पइदिवसंपि । सोहिअं तहवि पक्खसंधीसु । सोहिजइ सविसेसं । एवं इहयंपि नायब्वं ॥१॥ तथा नित्यप्रतिक्रमणे सूक्ष्मो बादरो वा अतिचारोऽनाभोगादिना विस्मृतः सात् , स्मृतो वा भयगौरवात् गुरुसमक्षं न प्रतिक्रान्तः स्यात्, प्रतिक्रान्तोऽपि परिणाममान्द्यादसम्यगप्रतिक्रान्तः स्यात्, अतः पाक्षिकादिषु तं म्मृत्वा सातसंवेगाः प्रति ॥२३॥ Jain Education Intem For Private & Personel Use Only xlww.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy