________________
पाक्षिकसूत्रं
॥ २४ ॥
Jain Education Inter
क्रामन्ति यद्वा अतिचाराऽभावेऽपि युक्तं पाक्षिकादिषु विशेषप्रतिक्रमणं तृतीयवैद्यौषधक्रियानुत्यत्वात् । यथाहि तन्नरस्य पूर्वोत्पन्नरोगमुपशमयति, बलवर्णरूपयौवनलावण्यतया परिणमति, अनागतव्याधिप्रतिबन्धाय च जायते, एवमिदमपि प्रतिक्रमणं संभवेऽतिचारदोषान् शोधयति, नो चेच्चारित्रं शुद्धत्तरं करोतीति ततः स्थितमेतदतिचारो भवतु वा मा वा तथापि प्रथमचरमतीर्थकर - तीर्थेषु पक्षान्तादिषु प्रतिक्रमणं कर्तव्यमेवेति । तत्र च प्रत्येकक्षामणादनु गुरुर्गुरुदिष्टो वा पाक्षिकं प्रतिक्रमणं कथयति, शेषा यथाशक्तिकायोत्सर्गादिस्थिताः अण्वन्ति तच्चेदं सूत्रम्:
तित्यंकरे अ नित्थे, अनित्यसिद्धे अ तित्थसिद्धे अ । सिद्धे जिणे रिसी मह-रिसी य नाणं च वंदामि ॥ १ ॥
तिथं० - अनुखारः प्राकृतत्वात् ततस्तीर्थं वक्ष्यमाणं कुर्वन्त्यानुकूल्येन हेतुत्वेन तच्छीलतथा वेति तीर्थंकरास्तान् वन्दे इति सर्वत्र योगः, शब्दोऽतीतानागतादितीर्थकृद्भद संग्रहार्थः, विभक्तिव्यत्ययान्तीर्यते संसारो ऽनेनेतितीर्थं जिनप्रवचनम्, तदाधारत्वाचतुर्वर्णश्रमण संघञ्श्च तत्कर्मतापनं वन्दे । अतीर्थे तीर्थाभावे बुद्धा जातिस्मरणादिना लब्धापवर्गमार्गाः, पाठांतरतोऽतीर्थे सिद्ध वा जातिस्मरणादिनैव निर्दग्धकर्माणस्तान् चः समुच्चये, श्रूयते च सुविधिप्रभृतीनां तीर्थकृतां सप्तस्वन्तरेषु धर्मव्यवच्छेदः, मरुदेवी प्रभृतयो वा तदा तीर्थस्यानुत्पन्नत्वात् । तीर्थे सति सिद्धा निर्वृत्ताः पाठांतरतः, बुद्धा वा ज्ञातवन्तः परमार्थं जबूस्वाम्यादिवत्, सिद्धेत्ति, सिद्धयन्ति म कृतकृत्या अभवन्निति, सितं वा बद्धं कर्म ध्यातं दग्धं यैस्ते सिद्धाः कर्मप्रपञ्चनिर्मुक्तास्तान, इह च तीर्थातीर्थसिद्धभेदद्वये सर्वसिद्ध भेदानामन्तर्भावेऽप्यज्ञातज्ञापनाय शेषत्रयोदश ( १३ ) सिद्ध मेदसंग्रहार्थ सिद्धग्रहणं, ते चामी, #
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥ २४ ॥
www.jainelibrary.org