________________
एवमहं आलोइअ, निंदिअ गरहिअ दुगंछिअं सम्म । तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं ॥२॥
भमणस्त्रम्
अवचूरिसमलंकृतम्
॥२२॥
॥ श्रीश्रमणसूत्रं समाप्तं ॥ पवमहमालोच्य, निन्दित्वा गर्हयित्वा दुर्गछिकं सम्यक् । त्रिविधेन प्रतिक्रमन् वन्दे जिनान् चतुर्विंशतिम् ॥ २ ॥
एवं देवसिकप्रतिक्रमणमुक्त, एवं रात्रिकमपि, न वरं यत्र देवसिकातिचारः प्रोक्ताः, तत्र रात्रिकातिचारो वक्तव्यः, ननु रात्रिप्रतिक्रमणे गोचरचर्यासूत्र अनर्थकम, रात्री असंभवात् अदोषः । श्रीश्रमणसूत्रावचूरिः समाप्ता ॥
EKCARRRRRRRRRRRR
EXPLORESORRRRRRRRERece
॥ श्रीश्रमणसूत्रावरिः समाप्ता ॥
= == = =
=
Jan Educh an international
For Private & Personal Use Only
www.jainelibrary.org