SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ एवमहं आलोइअ, निंदिअ गरहिअ दुगंछिअं सम्म । तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं ॥२॥ भमणस्त्रम् अवचूरिसमलंकृतम् ॥२२॥ ॥ श्रीश्रमणसूत्रं समाप्तं ॥ पवमहमालोच्य, निन्दित्वा गर्हयित्वा दुर्गछिकं सम्यक् । त्रिविधेन प्रतिक्रमन् वन्दे जिनान् चतुर्विंशतिम् ॥ २ ॥ एवं देवसिकप्रतिक्रमणमुक्त, एवं रात्रिकमपि, न वरं यत्र देवसिकातिचारः प्रोक्ताः, तत्र रात्रिकातिचारो वक्तव्यः, ननु रात्रिप्रतिक्रमणे गोचरचर्यासूत्र अनर्थकम, रात्री असंभवात् अदोषः । श्रीश्रमणसूत्रावचूरिः समाप्ता ॥ EKCARRRRRRRRRRRR EXPLORESORRRRRRRRERece ॥ श्रीश्रमणसूत्रावरिः समाप्ता ॥ = == = = = Jan Educh an international For Private & Personal Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy