SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रमणसूत्रम ॥ २१ ॥ Jain Education Inter आह-प्रतिहतं इदानीं अकरणतया प्रत्याख्यातं अतीतं निंदया, एण्यमकरणेन पापकर्म येन सः, तथा प्रधानोऽयं दोष इति, | तत्च्छन्यतां भात्मनो भेदेनाह — अनिदानो निदानरहितः दृष्टिसंपन्नः सम्यग्दर्शनयुक्तः, मायामृषाविवर्जकः, मायागर्भमृषावादमुक्तः, एवं भृतः सन् किम् ? अर्द्धतृतीयेषु द्वीपसमुद्रेषु जम्बूद्विपादिषु पञ्चदशसु कर्मभूमिषु, पञ्चभरतपञ्चैरवतपञ्चमहाविदेहेषु यावन्तः केचन साधवः रजोहरण गोंच्छप्रतिप्रद्दधारिणः ॥ ३६ ॥ निवादिव्यवच्छेदमाह - पंचमहव्वयधारा । अट्टारसहस्ससी लंगधारा । अक्खयायारचरिता । ते सव्वे सिरसा मणसा मत्थपण वंदामि ॥ ३७ ॥ पंचमहाव्रतधारिणः, अष्टादशशिलांगसहस्रधारिणः, अत एव अक्षताचार एव चारित्रं येषां ते अक्षताचारचारित्रिणस्तान् सर्वान् शिरसा मस्तकेन मनसा अंतःकरणेन मत्थरण वंदामि मस्तकेन वन्द इति । ॥ ३७ ॥ अव्युत्पन्न एवं साधून वन्दित्वा सर्वजीवक्षामणामंत्री दर्शयन् प्राह खामेमि सव्वजीवे । सब्वे जीवा खमंतु मे ॥ मित्ती मे सम्बभूएस बेरं मज्ज न केाई ॥ १ ॥ क्षमयामि सर्वान् जीवान्, सर्वे जीवाः क्षमयन्तु माम्, मैत्री मे सर्वभूतेषु वैरं मम न केनापि ॥ १ ॥ समाप्तौ मङ्गलमाह For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ २१ ॥ www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy