________________
श्रमणसूत्रम ॥ २१ ॥
Jain Education Inter
आह-प्रतिहतं इदानीं अकरणतया प्रत्याख्यातं अतीतं निंदया, एण्यमकरणेन पापकर्म येन सः, तथा प्रधानोऽयं दोष इति, | तत्च्छन्यतां भात्मनो भेदेनाह — अनिदानो निदानरहितः दृष्टिसंपन्नः सम्यग्दर्शनयुक्तः, मायामृषाविवर्जकः, मायागर्भमृषावादमुक्तः, एवं भृतः सन् किम् ? अर्द्धतृतीयेषु द्वीपसमुद्रेषु जम्बूद्विपादिषु पञ्चदशसु कर्मभूमिषु, पञ्चभरतपञ्चैरवतपञ्चमहाविदेहेषु यावन्तः केचन साधवः रजोहरण गोंच्छप्रतिप्रद्दधारिणः ॥ ३६ ॥
निवादिव्यवच्छेदमाह -
पंचमहव्वयधारा । अट्टारसहस्ससी लंगधारा । अक्खयायारचरिता । ते सव्वे सिरसा मणसा मत्थपण वंदामि ॥ ३७ ॥
पंचमहाव्रतधारिणः, अष्टादशशिलांगसहस्रधारिणः, अत एव अक्षताचार एव चारित्रं येषां ते अक्षताचारचारित्रिणस्तान् सर्वान् शिरसा मस्तकेन मनसा अंतःकरणेन मत्थरण वंदामि मस्तकेन वन्द इति । ॥ ३७ ॥
अव्युत्पन्न एवं साधून वन्दित्वा सर्वजीवक्षामणामंत्री दर्शयन् प्राह
खामेमि सव्वजीवे । सब्वे जीवा खमंतु मे ॥ मित्ती मे सम्बभूएस बेरं मज्ज न केाई ॥ १ ॥ क्षमयामि सर्वान् जीवान्, सर्वे जीवाः क्षमयन्तु माम्, मैत्री मे सर्वभूतेषु वैरं मम न केनापि ॥ १ ॥ समाप्तौ मङ्गलमाह
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥ २१ ॥
www.jainelibrary.org