SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रमणसूत्रम् अवचूरिसमलंकृतम् ॥ २०॥ MEERUCAREE अकप्पं परिआणामि । कप्पं उवसंपन्जामि । अन्नाणं परिआणामि । नाणं उवसंपजामि । अकिरिअं परिआणामि । किरिअं उवसंपन्जामि । मिच्छत्तं परिआणामि । सम्मतं उवसंपज्जामि। अबोहिं परिआणामि । बोहिं उवसंपन्जामि । अमग्गं परिआणामि । मग्गं उवसंपज्जामि । जं संभरामि । जं च न संभरामि । जं पडिक्कमामि । जं च न पडिक्कमामि । तस्स सव्वस्स देवसिअस्स । अइआरस्स पडिक्कमामि ॥ ३५ ॥ अकल्पोऽकृत्यम् , कल्पः कृत्यम् , अज्ञानं सम्यग् ज्ञानादन्यत् , शानं तु जिनवचनम् , अक्रिया नास्तिकवादः, क्रिया सम्यग्दर्शनम् , मिथ्यात्वं जिनोक्तादन्यत् , अबोधि मिथ्यात्वकार्यम् , बोधिः सम्यक्कार्यम् , अमार्गो बौद्धादिदर्शनम् , मार्गो जिनशासनम् यत्किचित् स्मरामि, यञ्च अनाभोगान स्मरामि, यत् प्रतिक्रमामि आभोगात् शातम्, यश्च न प्रतिक्रमामि सूक्ष्मत्वात् अज्ञातम् , अनेन प्रकारेण यः कश्चिदतिचारः, तस्य सर्वस्य प्रतिक्रमामि ॥ ३५ ॥ एवं प्रतिक्रम्याह समणोहं संजयविरयपडिहयपच्चक्खायणवकम्मे । अनियाणो । दिद्विसंपन्नो । मायामोसविवजिओ। अदाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु । जावंति केवि साहू । रयहरणगुच्छपडिग्गहधारा ॥३६॥ +++++++5+5+5+5+5 5 ॥२०॥ श्रमणोऽहं, तत्रापि न चरकादिः, किं तर्हि संयतः, विरतो निवृत्तोऽतीतस्य, एण्यस्य संवरणद्वारेण; भत % %-3 Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy