SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ॐ भ्रमणसूत्रम् भवचूरिसमलंकृतम् ॥ १९॥ इत्थं ठिआ जीवा सिझंति। बुज्झति । मुञ्चति । परिनिव्वायंति । सव्वदुक्खाणमंतं करंति ॥ ३३॥ अत्र नैग्रंथ्ये प्रवचने स्थिता जीवाः सिद्धयन्ति, आणिमादिसिद्धीः प्राप्नुवन्ति, बुध्यन्ते केवलिनो भवन्ति, मुच्यन्ते कर्मभिः, परि समन्तात् नाति सुखिनः स्युः, सर्वदुःखानां अन्तं विनाशं कुर्वति ।-॥ ३३ ॥ पवमुक्त्वा श्रद्धानमाह तं धम्मं सद्दहामि । पत्तिआमि । रोएमि । फासेमि । पालेमि । अणुपालेमि । तं धम्म सद्दहतो । पत्तिअंतो । रोअंतो ।। फासंतो । पालतो अणुपालतो । तस्स धम्मस्स केवलिपन्नत्तस्स । | अन्भुडिओमि आराहणाए । विरओमि विराहणाए । असंजमं परिआणामि । संजम उवसंजपामि । अभं परिआणामि बंभं उवसंपज्जामि ॥ ३४ ॥ य एष नैपँथ्यलक्षणो धर्मस्तं श्रद्दधे प्रतिपद्ये प्रीतिकरणद्वारेण रोचयामि, अभिलाषातिरेकेण प्रीतिरुची भिन्ने, कचिद् , दद्धयादौ प्रतिभावेऽपि यतो न रुचिः सर्वदा, स्पृशामि आसेवनाद्वारेण, अनुपालयामि सततकारणेन तं धर्म श्रद्दधानः, प्रतिपद्यमानः । रोचयन स्पृशन् अनुपालयन् तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधनायां, विरतोऽस्मि, विराधनायां, असंयम प्राणातिपातादिरूपं परिजानामि, प्रत्याख्यामि, तद्विपरीतं संयम उपसंपये, अब्रह्म परिजानामि अस्य च असंयमप्रधानाअत्वाद् मेदेन अभिधानं, ब्रह्म उपसंपद्ये ॥ ३४॥ ॐॐॐॐ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy