Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रमणसूत्रम्
अवचूरिसमलंकृतम्
॥ २०॥
MEERUCAREE
अकप्पं परिआणामि । कप्पं उवसंपन्जामि । अन्नाणं परिआणामि । नाणं उवसंपजामि । अकिरिअं परिआणामि । किरिअं उवसंपन्जामि । मिच्छत्तं परिआणामि । सम्मतं उवसंपज्जामि। अबोहिं परिआणामि । बोहिं उवसंपन्जामि । अमग्गं परिआणामि । मग्गं उवसंपज्जामि । जं संभरामि । जं च न संभरामि । जं पडिक्कमामि । जं च न पडिक्कमामि । तस्स सव्वस्स देवसिअस्स । अइआरस्स पडिक्कमामि ॥ ३५ ॥
अकल्पोऽकृत्यम् , कल्पः कृत्यम् , अज्ञानं सम्यग् ज्ञानादन्यत् , शानं तु जिनवचनम् , अक्रिया नास्तिकवादः, क्रिया सम्यग्दर्शनम् , मिथ्यात्वं जिनोक्तादन्यत् , अबोधि मिथ्यात्वकार्यम् , बोधिः सम्यक्कार्यम् , अमार्गो बौद्धादिदर्शनम् , मार्गो जिनशासनम् यत्किचित् स्मरामि, यञ्च अनाभोगान स्मरामि, यत् प्रतिक्रमामि आभोगात् शातम्, यश्च न प्रतिक्रमामि सूक्ष्मत्वात् अज्ञातम् , अनेन प्रकारेण यः कश्चिदतिचारः, तस्य सर्वस्य प्रतिक्रमामि ॥ ३५ ॥
एवं प्रतिक्रम्याह
समणोहं संजयविरयपडिहयपच्चक्खायणवकम्मे । अनियाणो । दिद्विसंपन्नो । मायामोसविवजिओ। अदाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु । जावंति केवि साहू । रयहरणगुच्छपडिग्गहधारा ॥३६॥
+++++++5+5+5+5+5
5
॥२०॥
श्रमणोऽहं, तत्रापि न चरकादिः, किं तर्हि संयतः, विरतो निवृत्तोऽतीतस्य, एण्यस्य संवरणद्वारेण; भत
% %-3
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120