Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 38
________________ श्रमणसूत्रम् अवचूरिसमलंकृतम् -ResX4*%*%*% पद्दभिर्जीवनिकायैः, प्रतिषिद्धकरणादिना योऽतिचारः, षड्भिर्लेश्याभिः, लेश्या भात्मपरिणामः, आसां स्वरूपं जंबूखादकग्रामवधकषट्पुरुषदृष्टांतेन ज्ञेयम् । सप्तभिर्भयस्थानः, तानि च एतानि, मनुष्यादेः इहलोकाद्भय, विजातीयाद्देवादेर्भयं परलोकभयं आदान धनं, तदर्थे चौरादिभ्यो भयं भादानभयं, बाह्यनिमित्तनिरपेक्षं अकस्माद्यं, आजीविकाभयं निर्धनस्य, मरणभयं प्रतीतं, अयशोभयं च ॥ १५ ॥ - अहहिं मयठाणेहिं । नवहिं यंभचेरगुत्तीहिं । दसविहे समणधम्मे ॥ १६॥ अष्टभिर्मदस्थानः, जातिकुलरूपचललाभश्रुततपोविभवभेदः, नवब्रह्मगुप्तिभिः, वसहीकहनिसिजिदिअ । कुड़ितरपुवकीलीपपणिय॥ भइमायाहारविभुसणाई नव बंभचेरगुत्तीओ ॥ १॥ इतिगाथोक्ताभिः ॥ दशविधे क्षान्त्यादिके श्रमणधर्मे योऽतिचारः ॥ १३ ॥ इगारसहिं उवासगपडिमाहिं ॥ १७ ॥ एकादशमिः उपासकप्रतिमाभिः, प्रतिमा अभिग्रहविशेषाः, आघायां मासं यावत् निरतिचारं सम्यक्त्वं पालनीयं । द्वितीयायां द्विमासी निरतिचारवतधारक: स्यात् । तृतीयायां श्रीन् मासान् कृतसामायिकः काल एव प्रतिक्रमणं करोति । चतुर्यों चतुरो मासान् चतुःपयाँ पूर्ण पौषधं करोति । पंचम्यां पौषधदिनेषु रात्रौ कायोत्सर्ग करोति स्नानरहितः, रात्रौ चतुर्विधाहार प्रत्याख्यातः, दिवाब्रह्मचारी, रात्री कृतपरिणामः ॥ षष्टयां षण्मासान् ब्रह्मचारी कच्छां च दधाति ॥ सप्तम्यां सचित्ताहारवर्जी ॥ मष्टम्यां स्वयमारंभवर्जी ॥ नवम्यां अन्यैरपि न कारयति ॥ दशम्यां उद्दिष्टं न भुक्ते ॥ एकादश्यां श्रमणवद्विहरति, मुंडितशिरला शिस्खाको वा पूर्वो विधिः अग्रे अग्रे ज्ञातव्यः ॥ पतासु वितथप्रज्ञापनाऽधद्धानादिनाऽतिचारः ॥ १७ ॥ %AHASABSECCANADA ॥१०॥ *G Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120