Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 35
________________ श्रमणसूत्रम् %e0%% अवचूरिसमलंकृतम्। भयमतिचारः संक्षेपत एकविधः, विस्तरतस्त्वनेकविधः, तत्र कियतोऽपि एकविधादिनाह पडिक्कमामि एगविहे असंजमे ॥१०॥ प्रतिक्रमामि एकविधेऽसंयमे, अविरतिरूपे सति यो मया निषिद्धकरणादिनाऽतिचारः कृतः मिथ्यादुःकृतमिति सर्वत्र योज्यं ॥१०॥ पडिक्कमामि दोहिं बंधणेहिं-रागबंधणेणं दोसबंधणेणं, पडिक्कमामि तिहिं दंडेहि-मणदंडेणं वयदंडेण कायदंडेणं, पडिक्कमामि तिहिं गुत्तीहिं-मणगुत्तीए वयगुत्तीए कायगुत्तीए, पडिक्कमामि तिहिं सल्लेहिंमायासल्लेणं नीयाणसल्लेणं मिच्छादसणसल्लेणं, पडिक्कमामि तिहिं गारवेहिं-इट्टीगारवेणं रसगारवेणं सायागारवेण ॥११॥ प्रतिक्रमामि द्वाभ्यां बंधनाभ्यां, बध्यते जीवोऽष्टमिः कर्मभिर्येन हेतुना सबंधनं, रागबंधनेन द्वेषबंधनेन, त्रिभिदंडेः, दंड्यते चारित्रधनापहारत पमिरात्मा इति दंडः, मनोवाक्कायदुःप्रयुक्तः,प्रतिकमामि तिसृमिगुप्तिभिः अत्रापि प्रतिषिद्धकरणकृत्याकरणविपरीतप्ररूपणादिनातिचारः, प्रतिकमामि प्रिमिः शल्यैः, पापं कृत्वालजयाऽनालोचयतः, अन्यथा वा निवेदयतो मायाशल्यं, दिव्यमानुषत्व वांछयानुष्टानं निदानशल्यं मिथ्यात्वं दर्शनशल्यं अभिनिवेशादिना, प्रतिकमामि विभिः, गौरवं संसारभ्रमणहेतः कर्मनिदानमित्यर्थः, तशिया राजपूजा आचार्यत्वादिवांछारुपया गौरवं, तद्धि प्रार्थनाद्वारेण आत्मनोऽशुभभावगौरवं, तेन, एवं रसाभिलाषद्वारेण रसगौरवं, तेन, एवं सातगौरवमपि, सातं सुखं, अत्र त्रिध्वपि, मंगुः आचार्यो मधुरापुरीवासी उदाहरणं ॥ ११ ॥ पडिक्कमामि तिहिं विराहणाहिं-नाणविराहणाए दसणविराहणाए चरित्तविराहणाए, पडिक्कमामि SARKAROMCHANNX 355% Jan Education Inter For Private Personel Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120