Book Title: Khamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Author(s): Purvacharya, Lalitangvijayji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 30
________________ 4 * श्रमणसूत्रम् ॥ २ ॥ रूपं , त्रिविधेन करणे तृतीया, मनसा वाचा कायेन, अनेन त्रिविधेन करणेन, त्रिविधं साचा योग न करोमि न कारयामि, कुर्वतमपि अन्यं न समनुजानामि, तस्येति सावधयोगस्य अतीत अंशं प्रतिक्रमामि भदंत, आत्मसाक्षिकी निंदा, गुरुसाक्षिकी पद अवचूरि अव गर्हा, भात्मानं सावद्यकारिणं व्युत्सृजामि ॥१॥ समलंकृतम् चत्तारि मंगलं, अरिहंता मंगल, सिद्धा मंगलं, साह मंगलं, केवलिपण्णत्तो धम्मो मंगलं ॥२॥ कृतलामायिक भादौ मंगलमाह-चत्वारः पदार्था मंगलं, तानेवाह, अर्हतो विहरंतो जिनेंद्राः सिद्धाः कर्मक्षयसिद्धाः * साधुग्रहणादाचाय पाध्यायादिग्रहः, केवलिभिः सर्वशः प्रशप्तः प्ररूपितः धर्मः श्रुतधर्मः चारित्रधर्मश्च, ॥२॥ कुत एतेषां मंगलता, लोकोत्तमत्त्वात्तथा चाह चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो॥३॥ यसो भावलोकोत्तमाः सर्वशुभप्रकृतीनामुदयात् , साधवः सम्यगज्ञानादीनि प्रतीत्य भावलोकोत्तमाः, धर्म इति धर्मातिशा यत्वात् लोकोत्तमत्त्वं ॥ ३॥ कथं लोकोत्तमत्वम् ? तेषाम् शरण्यत्वात् तदाह चत्वारिसरण पवजामि, अरिहंते सरणं पवजामि, सिद्धे सरणं पवजामि, साहू सरणं पवजामि, केवलिपण्णत धम्म सरणं पवजामि ॥४॥ ॥२ ॥ संसारभयत्राणाय शरणं प्रपद्ये ॥ ४॥ इत्थं कृत मंगलोपचारः अथ देवसिकातिचाराणामोघालोचनार्थ प्राह COMSACREEN Jain Education Inter! For Private & Personel Use Only Lyww.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120