SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ किश्चित् प्रास्ताविकम् कसूत्र-क्षामणकसूत्रे विशेये, केवलं पाक्षिकप्रतिक्रान्ती यत्र पाक्षिकशब्दस्तत्र चातुर्मासिक-सांवत्सरिक शब्दप्रयोगो यथायोग विधेयः॥ सूत्रत्रितयस्यास्य कः प्रणेता? कश्च प्रणेतृसमयः? कश्च त्रयाणामपि सूत्राणामभिधेयविषयः' इत्यादिकं निखिलं तु प्रोफे सरोपाधिक-सूर्यपूरवास्तव्य-श्रीयुत हीरालालेन उपोद्घातप्रस्तावे गूजरभाषायां लिपीकृतमतो मया न तद्विषयका प्रयासो वितन्यते । जिज्ञासुभिः स उपोद्घात एव सम्यगवलोकनीयः । श्रेष्ठि देवचन्द्र लालभाइ-जैन-पुस्तकोद्वारफंडाऽऽख्यसंस्थाया सम्यक श्रुतप्रचारविषयोऽयं प्रयासोऽतीवप्रशंसनीयोऽम्यैरपि भन्येरनुकरणीय इति निवेदयति-पूज्यप्रवराऽऽचार्यवर्य श्री विजयमोहनसूरिपट्टाल द्वाराराध्यपादाचार्य विजयप्रतापरिचरणाज| मधुवतो विजयधर्मसूरिः ॥ घाटकोपर-वि.सं २००७ भीमवासरे नेमिजिनजन्मकल्याणकदिनम् ॥ -श्री वीरसंवत् २४७७ मंगलवासरे. सत्याना माध-दाबानिया, इसी श्रीव साशनी प्रेरणा३५ विनातिन सीरी सरतमा महत्वपूष्य “ प्रास्तावि"&ासमणसुआदि II લખી માપવા માટે અમે પૂજ્ય આચાર્ય શ્રીવિજયધર્મસૂરિજીના અનહદ ઋણી છીએ. विषयक ता. ७-८-1641 મિતીચંદ મગનભાઇ ચાકસી भे. १२टी-41. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy