Book Title: Jain Yug 1985 1986
Author(s): Mohanlal Dalichand Desai
Publisher: Jain Shwetambar Conference
View full book text
________________
શ્રી વાદિદેવસૂરિકૃતિ પ્રમાણનયતવાલે લંકાર श्री वादिदेवसूरिकृत प्रमाणनयतत्त्वालोकालंकारः અનુવાદક:-મેહનલાલ ભગવાનદાસ ઝવેરી સોલિસિટર
ગત જ્યેષ્ઠના અંક પૃ. ૪૧૩ થી ચાલુ.. अथ षष्ठः परिच्छेदः
कर्तृक्रिययोः साध्यसाधकभावेनोपलम्भात् ।१८। यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ।। कर्ता हि साधकः स्वतन्त्रत्वात् ; किया तु तद्विविधमानन्तर्येण पारम्पर्येण च ।२। साध्या, कर्तनिर्वय॑त्वात् ।१९। तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः न च क्रिया क्रियावतः सकाशादभिन्नैव, भिफलम् ।।
नैव वा प्रतिनियतक्रियाक्रियावद्भावभङ्गपारम्पर्येण केवलज्ञानस्य तावत्फलमौदासी- प्रसहात ।२०।। न्यम् ।४।
संवृत्त्या प्रमाणफलव्यवहार इत्यप्रमाणिकप्र. शेषप्रमाणानां पुनरुपादान हानोपेक्षाबुद्धयः ।। लापः, परमार्थतः स्वाभिमतसिद्धिविरोधाता२१॥ तत्प्रमाणतः स्याद्भिन्नमभिन्नं च प्रमाणफलस्वा. ततः पारमार्थिक एव प्रमाणफलव्यवहारः न्यथानुपपत्तेः ।।
सकलपुरुषार्थसिद्धि हेतुः स्वीकर्तव्यः ।२२। उपादानबुध्यादिना प्रमाणाद्भिन्नेन व्यवहितपलेन देतोयभिचार इति न विभावनीयम् ७ [मा परिभां या भुज्यत्वे त्याभास तस्यैकप्रमातृतादात्म्येन प्रमाणादभेद व्यव- संधी छे, ते मा प्रभारी:-उत्पामास एक छे; स्थितेः ।।
અસિદ્ધ, વિરહ, અનેકાન્તિક-વધારે નથી તેનું प्रमाणतया परिणतस्यैवात्मनः फलतया परि- युति ५२:१२ प्रतिपादन; इत्यालासना अपनेही. णतिप्रतीतेः ।।
સામાન્યતઃ પ્રમાણ અને તેનાં ફલ, બન્નેને ભેદાयः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते
पक्षत मेह, तथा प्रमाणने समता सर्व मारना मामाचेति सर्वसंव्यवहारिभिरस्खलितमनुभवात्।९० सोनी या छ.] इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः
પ્રમાણલ-(પ્રત્યક્ષાદિ કોઈ પણ) પ્રમાણથી प्रसज्येत ।११। अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्न साक्षा
જે (અજ્ઞાન નિવૃત્તિ આદિ) સાધવામાં આવે તે એ त्फलेन साधनस्यानेकान्त इति नाशङ्गनी.
(प्रभार)
नुस. १. यम् ।१२।
પ્રમાણુના લક્ષણ સંખ્યા તથા વિષય દશાવી હવે कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् ।१३। २० साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमा-
ना
-साक्षात्-निट मन परनत्वात् ॥१४॥
परानु-२नु मेम ते (३३) मे जानु डाय छे. २. प्रमाण हि करणाख्यं साधनम् , स्वपरव्यव. सर्व प्रमानुसाक्षात ३४-ते (प्रा) सितौ साधकतमत्वात् ।१५।
માં સર્વ પ્રમાણુનું સાક્ષાત-અનન્તર ફલ અજ્ઞાનस्वपरव्यवसितिक्रियारूपाज्ञान निवृत्त्याख्यं निवृत्ति छ. 3. फलं तु साध्या प्रमाण निष्पाद्यत्वात् ।१६। सशय, विषय, मनभ्यवसाय मालिशाननी भनिप्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चि- श्चिततानी मानी निवृत्ति अर्थात् तथा परने। दूभेदः ॥१७॥
निश्चय मेन साक्षात् समा. सराव। प्रमाण

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138