Book Title: Jain Yug 1985 1986
Author(s): Mohanlal Dalichand Desai
Publisher: Jain Shwetambar Conference

View full book text
Previous | Next

Page 26
________________ જેનયુગ ભાદ્રપદથી-કર્તક ૧૯૮૫-૬ २४ पानी मायामा समानुसार- यथा शिवाख्यस्य राजरसंख्यातद्वीपसमुनिश्रित अर यश नथा २९ तनिधी- देषु सप्तद्वीपसमुद्रज्ञानम् ।३०। रित पहात याथा सान्त लिन छ तम अननुभूते वस्तुनि तदितिज्ञानं स्मरणाभा सपायों तवी शत भिन्न होवाथा सम् ॥३१॥ (अर्थात् मेहमा विशेषता न वाथी) ते या सर्व अननुभूते मुनिमण्उले तन्मुनिमण्डलमिति पहानी भ न संभवे ? भन्ने पक्षमा मारीत यथा ॥३२॥ या या भावना लगना प्रसंग पास थाय छे. तुल्ये पदार्थे स एवायमिति, एकस्मिश्च तेन समवाय ५९ नियामा संलवे, ४१२९५ ते तुल्य इत्यादिज्ञान प्रत्यभिज्ञानाभासम् ।३३। व्या५४ पाथी नियाभर तरी पूरतेनथा. यमलकजातयत् ।३४ . प्रभासव्यवहार पनि पाना असत्यामपिव्याप्तौ तदवभासस्ताभासः॥३५॥ प्रतिषेध-प्रभासव्यवहार संपृत्तिथा-व्यावृत्तिथा स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रत. -रूपनाथा ये सामाथि प्रसा५ छ, २३ नयः स श्याम इति यथा ।३६। ५२माथथा स्वाभिमत सिद्धिना विधि याय छे. २१. पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसे प्रभा५५१०यलार सत्तिथी छ सेभ नारने व यम् ।३७) यन सि २५॥ प्रमाणु आपतi प्रतिशमन प्रस। तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेप्रास याय छ भने पनि सामाणि प्रमाण, ३ षणास्त्रयः पक्षाभासाः ।३८। मप्रमाण सिद्ध शश नावाचीता प्रतीतंसाध्यधर्मविशेषणो यथाऽऽहंतान प्रस्य: પણ સ્વાભિમતસિદ્ધિ થઈ શક્તી નથી. वधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव प्रभासव्यवहार पारमाथि छे इत्यादिः ॥३९॥ युनिशमन-भाट सस पुरुषार्थना-सिधिमा निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागहेतुभूत प्रभासव्यवसार पारमाथि छे म मलोकस्ववचनादिभिः साध्यधर्मस्य निराकस्वीरध्ये. २२. रणादनेकप्रकारः ॥४०॥ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदा- प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भासम् ।२३। भूत विलक्षण आत्मा ४१। अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासक- अनुमाननिराकृतसाध्यधर्मविशेषणो यथा निर्विकल्पकसमारोपाः प्रमाणस्य स्वरूपाभा- नास्ति सर्वज्ञो वीतरागो वा ४२। साः ॥२४॥ आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन* यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञा- रजानभाजन भजनायम् ।४। नदर्शन विपर्यय संशयानध्यवसायाः ॥२५॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ।२६। पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥४४॥ सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्त स्ववचननिराकृतसाध्यधर्मविशेषणो यथा दाभासम् ॥२७॥ नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥४५॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञान, दुःखे सुख- अनभीप्सितसाध्यधर्मविशेषणो यथा स्याशानं च ।२८। द्वादिनः शोश्वतिक एव कलशादिरशाश्वति. पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदा- क एव वेति वदतः ।४६। भासम् ॥२९॥ * 'जैनैः' इति पाठांतरम् ।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138