SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ જેનયુગ ભાદ્રપદથી-કર્તક ૧૯૮૫-૬ २४ पानी मायामा समानुसार- यथा शिवाख्यस्य राजरसंख्यातद्वीपसमुनिश्रित अर यश नथा २९ तनिधी- देषु सप्तद्वीपसमुद्रज्ञानम् ।३०। रित पहात याथा सान्त लिन छ तम अननुभूते वस्तुनि तदितिज्ञानं स्मरणाभा सपायों तवी शत भिन्न होवाथा सम् ॥३१॥ (अर्थात् मेहमा विशेषता न वाथी) ते या सर्व अननुभूते मुनिमण्उले तन्मुनिमण्डलमिति पहानी भ न संभवे ? भन्ने पक्षमा मारीत यथा ॥३२॥ या या भावना लगना प्रसंग पास थाय छे. तुल्ये पदार्थे स एवायमिति, एकस्मिश्च तेन समवाय ५९ नियामा संलवे, ४१२९५ ते तुल्य इत्यादिज्ञान प्रत्यभिज्ञानाभासम् ।३३। व्या५४ पाथी नियाभर तरी पूरतेनथा. यमलकजातयत् ।३४ . प्रभासव्यवहार पनि पाना असत्यामपिव्याप्तौ तदवभासस्ताभासः॥३५॥ प्रतिषेध-प्रभासव्यवहार संपृत्तिथा-व्यावृत्तिथा स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रत. -रूपनाथा ये सामाथि प्रसा५ छ, २३ नयः स श्याम इति यथा ।३६। ५२माथथा स्वाभिमत सिद्धिना विधि याय छे. २१. पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसे प्रभा५५१०यलार सत्तिथी छ सेभ नारने व यम् ।३७) यन सि २५॥ प्रमाणु आपतi प्रतिशमन प्रस। तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेप्रास याय छ भने पनि सामाणि प्रमाण, ३ षणास्त्रयः पक्षाभासाः ।३८। मप्रमाण सिद्ध शश नावाचीता प्रतीतंसाध्यधर्मविशेषणो यथाऽऽहंतान प्रस्य: પણ સ્વાભિમતસિદ્ધિ થઈ શક્તી નથી. वधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव प्रभासव्यवहार पारमाथि छे इत्यादिः ॥३९॥ युनिशमन-भाट सस पुरुषार्थना-सिधिमा निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागहेतुभूत प्रभासव्यवसार पारमाथि छे म मलोकस्ववचनादिभिः साध्यधर्मस्य निराकस्वीरध्ये. २२. रणादनेकप्रकारः ॥४०॥ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदा- प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भासम् ।२३। भूत विलक्षण आत्मा ४१। अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासक- अनुमाननिराकृतसाध्यधर्मविशेषणो यथा निर्विकल्पकसमारोपाः प्रमाणस्य स्वरूपाभा- नास्ति सर्वज्ञो वीतरागो वा ४२। साः ॥२४॥ आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन* यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञा- रजानभाजन भजनायम् ।४। नदर्शन विपर्यय संशयानध्यवसायाः ॥२५॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ।२६। पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥४४॥ सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्त स्ववचननिराकृतसाध्यधर्मविशेषणो यथा दाभासम् ॥२७॥ नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥४५॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञान, दुःखे सुख- अनभीप्सितसाध्यधर्मविशेषणो यथा स्याशानं च ।२८। द्वादिनः शोश्वतिक एव कलशादिरशाश्वति. पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदा- क एव वेति वदतः ।४६। भासम् ॥२९॥ * 'जैनैः' इति पाठांतरम् ।
SR No.536288
Book TitleJain Yug 1985 1986
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1985
Total Pages138
LanguageGujarati
ClassificationMagazine, India_Jain Yug, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy