________________
FACASSACROSAROSAGARLOCALENGEOGA
मरुदेवि १ विजय २ सेणा ३ सिद्धत्था ४ मङ्गला ५ सुसीमा य ६। पुहई ७ लक्खण ८ सा(रा)मा ९नंदा १० विण्हू ११ जया |१२ (रासा)मा १३ ॥१॥ सुजसा १४ सुधया १५ अइरा १६ सिरि १७ देवी य १८ पभावई १९ । पउमावई य २० वप्पा २१ सिवा २२ वम्मा २३ तिसलाइय २४ ॥२॥इति तीर्थकरमातरः(१६०) नाभी १जियसत्तू आ २, जियारी ३ संवरे इस ४। मेहे ५धरे ६ पइढे अ ७, महासेणे य ८ खत्तिए॥१॥सुग्गीवे ९ दढरहे १०विण्हू ११, बसुपूजे अखत्तिए १२। कयवम्मा १३ सीहसेणे अ १४, भाणू १५ विस्ससेणे इअ १६ ॥ २॥ सूरे १७ सुदंसणे १८ कुंभे १९ सुमित्तु २० विजए २१ समुद्दविजए अ २२। राया य आससेणे २३ सिद्धत्थेविअ खत्तिए २४॥३॥ इति तीर्थकृत्पितरः । (१६१) सुमंगला १ जसवती २ भद्दा ३ सहदेवी ४ अइर ५ सिरि ६ देवी ७ । तारा ८ जाला ९ मेरा य १० वप्प ११ तय चुलणी अ १२ ॥१॥ इतिचक्रवर्त्तिमातरः । ( १६१), उसमे १ सुमित्तविजये २ समुद्दविजए य ३ अस्ससेणे अ ४ । तह वीससेण ५ सोरिअ ६ सुदंसणे ७ कित्तिविरिए य ८॥१॥ पउमुत्तरे ९ महाहरि १० विजये राया ११ तहेव बंभे अ १२॥ अवसर्पिण्यामस्यां पितृनामानि चक्रवर्तिनामिति । वासुदेवबलदेवा भिन्नमातृका एव भ्रातरो भवन्तीति वासुदेवमातृनामान्याह-'मियावती' गाहा (५० १६२ ) पाठसिद्धैव । बलदेवमातृराह-भद्द' गाहा, सुगमा । पितरस्त्वमीषाम-8 |भिन्ना एवेत्याह-'हवइ पयावई' गाहा (प० १६३ ) सुबोधा । 'प्रकृतेर्महानि' (१७१-१४ ) त्यार्या व्याख्याअव्यक्तं प्रकृतिरित्यनान्तरं, तस्मादव्यक्तात्प्रकृतिलक्षणाढ्यक्तं-महदादिकमुत्पद्यते, महानिति बुद्धेः संज्ञा, प्रकृतेर्बुद्धिरुत्पद्यत
१ प्रत्यन्तरे नैता गाथाः किन्तु इति गाथायां इत्यादिगाथामिः इत्यादिगाथाभिः इत्यायुक्तं ।
मेति । वासुदेवाय सदमत्तरे ९ महाहरि इडविजए य २ असणे तहय चलणी ।
Jan Educaton
For Private
Personal Use Only
Jainelibrary.org