Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रतिक्रमणे परमाधामिका
र्तमानानां नारकाणांनइयानः सुयाः कुर्वन्तीति । साडणे विदालच्छिन्नान् कुर्वन्ति “चर
आव० मूच्छितान् सतःकर्पणीभिः कल्पयन्तीति-छिन्दन्तीति, तथा “विदलगं"ति द्विदलच्छिन्नान् कुर्वन्ति "चटुलग"त्ति खण्डशः हारि० |छिन्नान्नारकाँस्तत्र नरकपृथिव्यामम्बर्षिनामानः सुराः कुर्वन्तीति । 'साडणे'त्यादि (५५१-१) गाथा तथाऽपुण्यवता-1 टीप्पणं
तीव्रासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिकाः एतच्चैतच्च प्रवर्त्तयन्ति, तद्यथा-सातनमङ्गोपाङ्गानां ॥१०४॥
छेदनं, तथा पातनं-निष्कुटादधो वज्रभूमौ प्रक्षेपः, तथा तोदनं-शूलादिना व्यथनं, तथा सूच्यादिना नाशिकादौ वेधः, तथा रज्ज्वादिना क्रूरकर्मकारिणं बध्नन्ति, तथा तलप्रहारादिभिस्ताडयन्त्येवं दुःखोत्पादकं दारुणं शातनपातनवेधनबन्धनादिकं बहुविधं प्रवर्तयन्तीति-व्यापारयन्तीति। 'अंतगए'त्यादि (६५१-२) गाथा तथा शबलाख्या नरकपालास्तथाविधकम्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति-तद्यथा-अन्नगतानि फिफिसानि-अन्त्रान्तर्वतीनि मांसविशेषरूपाणि आकर्षयन्तीत्यध्याहारः, एवमन्यत्रापि क्रियाऽध्याहारोऽभ्यूह्य इति, तथा हृदयं पाटयन्ति तथा तद्गतं
"कालिज"न्ति हृदयान्तर्वत्ति मांसखण्डं तथा "फुप्फुसे"त्ति उदरान्तर्वती अन्नाद्याश्रितमांसविशेषस्तं च, तथा वल्कामन-वध्राण्याकर्षयन्तीति सर्वत्र गम्यते, एवं ते नारकाणां नानाविधं दुःखमपुण्यवतां प्रवर्तयन्तीति । 'असिसत्ति'गाहा
(६५१-३), "भजति'गाहा (६५१-४), एते द्वे अपि सुगमे । 'मीरासुगाहा (६५१-५), तथा कालाख्या नरकपाला मीरासु-दीर्घचुल्लीषु तथा मुदञ्चकेषु-दीर्घवंशादिकाष्ठाग्रेषु तथा कन्दुषु पचनकेषु लोहीषु च एतेषु त्रिष्वपि मण्डकादिपचनयोग्येष्विवायसकवल्लिविशेषेषु कुम्भीषु च प्रतीतासु व्यवस्थाप्य जीवन्मत्स्यवन्नारकान् वह्नौ पचन्तीति । 'कप्पंति' गाहा ( ६५१-६), महाकालाख्या नरकपाला नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा-काकिणीमांसकानि श्लक्ष्ण
OSAICHAPARROSSOS
॥१०४॥
Jain Education
For Privale & Personal use only
H
ow.jainelibrary.org

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242