Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 234
________________ आव० हारि० टीप्पणं श्रावकत्र. तभंगाः ॥११४॥ नीत्या पट्तथैकविशाश्च विनेयानमहाय लशभगा तो काद्वारेण चारितरकैकवतं प्रति ये एकविंशतिर्भङ्गा भवन्ति तैश्च तथा तिविहं तिविहेणं वा पडिक्कमतीत्यादिना भगवत्यामेकै कवतं प्रति ये नव भङ्गा उक्तास्तैश्च तथैभिरेव नवभिभेङ्गेमेनोवाकायकरणकारणानुमतिद्वारेण चारितरेकैकव्रतं प्रति एकोनपञ्चाशद्भङ्गा भवन्ति तैश्च ता निष्पद्यन्ते, तथा च वृद्धाः-एगवएछब्भंगा तहेगवीसा नवेव इगवण्णा गाडिय-IC ग्गुणिआ तेण जुया वयसमं भंगा ॥१॥ अस्याश्च विनेयानुग्रहाय लेशतो व्याख्या प्रतन्यते-इहैकस्मिन्नते स्थलमाणात पातविरमणादिकेऽनन्तरोक्तनीत्या षट् तथैकविंशतिस्तथा नवैकोनपञ्चाशगङ्गा भवन्ति, अत्र च व्यादिवतभङ्गसङ्ख्यापरिज्ञानायोत्तरार्द्धन करणमाह-एगाहियतग्गुणिय'त्ति त एव षटकादिराशयोऽवधी व्यवस्थाप्यन्ते तेनैव पट्टेनकविंशत्या नवकेनैकोनपञ्चाशद्राशिना चैकाधिकेन-प्रक्षिप्तकरूपेण सप्तादिराशिनेत्यर्थो गुणिताः-ताडितास्तेन च-पट्टादिना युक्ता भङ्गा भवन्ति-सर्वभङ्गकसङ्ख्याराशिर्भवतीत्यर्थः, कियतीः पुनर्वाराः षट्कादिराशयो गुण्यन्त इत्याह-वयसमति यावन्ति द व्रतानि विवक्ष्यन्ते तावतीर्वारा गुण्यन्ते, स्थूलं च न्यायमाश्रित्यैवमुच्यते यावता एकवतभङ्गराशेरवधौ व्यवस्थापितत्वाद्विवक्षितव्रतेभ्य एकेन हीना वारा गुण्यन्ते इत्यक्षरार्थः, भावार्थस्तु पञ्चाणुव्रतान्याश्रित्य तावद्दयते-एकवते तावत् षडङ्गाः। ते च रूपाधिकेन षट्रेन सप्तभिरित्यर्थो गुणिता जाता द्विचत्वारिंशत् तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशत ४८/ एपापि सप्तभिर्गुण्यन्ते षट् क्षिप्यन्ते जातं ३४२| अत्रापि सप्तभिर्गुणिते पट्सु प्रक्षिप्तेषु जातं २४०० पुनः सप्तभिर्गुणिते षट्प्रक्षेपे जातं १६८०६ एवं षड्नङ्गपक्षभावना, एकविंशतिभङ्गपक्षेऽप्येवमेव, केवलमेकविंशतिरवधौ व्यवस्थाप्य वारं २ द्वाविंशत्या गुण्यन्ते एकविंशतिस्तु प्रक्षिप्यते यावच्चतुर्थवारायामागतं ५१५३६३१, नवभङ्गपक्षेऽप्येवं, नवरमवधौ नव ते च वारं २ SROCHOROSCARSOCCALLS5DGAORS Jain Educati o nal For Private & Personal Use Only a w .jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242