Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 232
________________ आव० हारि० टीप्पणं ॥११३॥ दत्तं मया त्वविनयेन प्रतीप्सितं तत्र मिथ्यादुष्कृतमिति प्राग्वद्, एवं चोक्त सूरिराह-'आयरिअसंतियंति(७९३-११), क्षामणानि पूर्वाचार्यसत्कमेतद्वस्त्रादिकं किं ममात्रेत्यहङ्कारवर्जनार्थ गुरुभक्तिख्यापनार्थ चेत्थमाहेति । साम्प्रतं पक्षाभ्यन्तरे यद्विनयिताः शिक्षा ग्राहितास्तमनुग्रहं बहुमन्यमानाः पञ्चमक्षामणकसूत्रमाहुः, तच्चेदं-'इच्छामि खमासमणो ! अपुवाई कयाइं च मे किइकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उचग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चियत्ता मे पडिचोअणा उवढिओऽहं तुम्भण्हं तवतेयसिरिए इमाओचाउरंतसंसारकंताराओ साहट्ट नित्थरिस्सामित्तिकट्ठ सिरसा मणसा मत्थएण वंदामि'त्ति व्याख्या-हे क्षमाश्रमण ! | इच्छामि-अभिलपाम्यहमपूर्वाणि-अनागतकालीनानि कृतिकर्माणि विनयोपचाररूपाणीतियोगः, कर्तुमिति वाक्यशेषः, तथा कृतानि च मया पूर्वकाले 'मे'त्ति मया कृतिकर्माणि वैयावृत्त्यविशेषरूपाणि भवतामिति गम्यते, तेषु च वैयावृत्त्यविशेषेषु क्रियमाणेषु यत्किञ्चिद् आचारान्तरे-ज्ञानाद्याचारविशेषे विषयभूते आचारव्यवधाने वा सति, ज्ञानादिक्रियाया अकरणे सतीति भावः, तथा विनयान्तरे-आसनदानादिविनयविशेषे विषयभूते विनयविच्छेदे * वा तदकरण इत्यर्थः, 'सेहिओ'त्ति यदहं शिक्षितः स्वयमेव भवद्भिः शिक्षा ग्राहित इत्यर्थः, सेधितो वा-निष्पा|दितः आचारविशेष विनयविशेषेषु कुशलीकृत इत्यर्थः, तथा 'सेहाविओ'त्ति शिक्षापितः सेधापितो वा उपा-15॥११३॥ ध्यायादिप्रयोजनतः, तथा 'संगहिओत्ति सङ्गहीतः शिष्यत्वेनाश्रितः, तथोपगृहीतो-ज्ञानादिभिर्वस्त्रादिभिश्चोपष्टम्भितः, तथा सारितो-हिते प्रवर्तितः कृत्यं वा स्मारितः, तथा वारितः-अहितान्निवर्तितः, तथा 'चोइओ'त्ति संयमयोगेषु मति वाक्यशेषः । सतीति भावाचारान्तरे-ज्ञानाद्याचा त्यविशेषरूपाणि भ बामः शिक्षा प्राविषयभूते विना सात, - Jain Education N S For Privale & Personal use only Hal.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242