Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 233
________________ स्खलितः सन्नयुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरितः 'पडिचोइओ' त्ति तथैव पुनः पुनः प्रेरितः, एवं चासौ 'चित्ता मे पडिचोयण'त्ति प्रीतिविषया सौमनस्यकरी ममेयं प्रतिप्रेरणा भवद्भिः क्रियमाणेत्यर्थः, उपलक्षणं चैतत् शिक्षादेरिति एतदुक्तं भवति - तेषु २ वैयावृत्त्यादिकृतिकर्म्मसु क्रियमाणेषु यत् क्वचिदाचारान्तरादौ भवद्भिः शिक्षादिकं दत्तं तत्सर्वं मम परमप्रीतिकारणमेव न पुनर्वैमनस्यजनकमिति, ततश्च 'अन्भुट्टिओऽहं 'ति उपस्थितोऽस्म्यहं प्रतिप्रेरणादिविषयार्थसम्पादने कृतोद्यम इत्यर्थः, किंच युष्माकं तपस्तेजः श्रिया - भवदीयया तपःप्रभावसम्पदा हेतुभूतया अस्माच्चतुरन्तसंसारकान्तारात् चत्वारो नारकतिर्यग्नरामरगतिलक्षणा अन्ता यस्य संसारस्य स तथा स एव कान्तारं तस्मात् 'साह'त्ति संहृत्य - कपायेन्द्रिययोगादिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थः "नित्थरिस्सामि'त्ति लङ्घयिष्यामि 'इति'त्ति इतिकृत्वा - इतिहेतोरितियावत्, 'सिरसा मणसा मत्थएण वंदामित्ति भवत इति वाक्यशेषः, शेषं प्राग्वद्, अत्र गुरुनिर्वचनं- 'नित्थारगपारगा होह त्ति ( ७९४ - १ ) निस्तारका भवत संसारसमुद्रात् प्राणिनां प्रतिज्ञाया वेतिगम्यते, पारगास्तु-संसारसमुद्रतीरगामिनो भवतेत्याशीर्वचनमिति, अत्र च यदादौ 'अपुवाई ति सूत्रपदं लिखितं तद्वहुप्वादशेषु न दृश्यते केवलं पूर्वाचार्यैः कुतश्चिद्व्याख्यातं युक्तिसंगतं चेति मयापि व्याख्यातं यदिवा 'कयाई चे 'त्यत्र पक्षान्तरसूचकचशब्दादपि लभ्यत एवेदमित्यदोषः, शेषं सुगमं यावत्कायोत्सर्गनियुक्तिः समाप्ता ॥ साम्प्रतं प्रत्याख्यान निर्युक्तिरारभ्यते - इह च 'दुविहं तिविहेणं पढमओ' इत्यादिना ( ८०५ ) श्रावकार्हपञ्चाणुत्रतादिव्रतसंहतिभङ्गकदेव कुलिकाः सूचिताः, ताश्चेवं- दुविहं तिविहेणेत्यादिना एकैकं व्रतं प्रति अभिहतपङ्गैर्निष्पद्यते तथा एभिरेव षङ्गङ्गर्मनोवाक्कायकरणकारण Jain Educationcional For Private & Personal Use Only %%%%%%% Cw.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242