Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 236
________________ आव ० हारि० टीप्पणं ॥११५॥ तत्तुल्येकादीनां स्थापना ५ एते च वारं वारं चरमं वर्जयित्वा उपर्युपरि प्रक्षेप्तव्याः, तद्यथा - एकको द्विके प्रक्षिप्तो जातास्त्रयः तेऽप्युपरितनत्रिषु प्रक्षिप्ता जाताः पटू तेऽपि चतुर्षु क्षिप्ता जाता दश चरमस्तु पञ्चको वर्ज्यते न किमपि तत्र क्षिप्यत इत्यर्थः, ततः पुनरप्येक स्त्रिषु क्षिप्यते जाताश्चत्वारस्तेऽपि षट्सु क्षिप्ता जाता दश उपरितनस्तु दशको वर्ज्यते, ततः पुनरप्येक- 1 श्चतुर्षु क्षिप्तो जाताः पञ्च उपरितनस्तु दशको वर्ज्यते एवमेते गुणाकारा जाताः, केषामितिचे| दित्याह - "छच्छक्कगगुणियाणं" ति षण्णां च षड्भिर्गुणितानां चेत्यर्थः, एतदुक्तं भवति - पङ्कस्य पञ्चको गुणकारकस्तस्मिँश्च पट्टे पडूभिरेव गुणिते यो राशिस्तस्य दशको गुणकारकस्तस्यापि राशेः पङ्गुणितस्य पञ्चको गुणकारस्तस्यापि षड्गुणितस्यैकको गुणकारकः, ' एतैश्च गुणकारकैर्गुण्यराशौ गुणिते सति यल्लभ्यते तेन सह देवकुलिका स्थापना निदर्श्यतेसाच पत्रादौ लिखिता अयं च भावार्थ:- पञ्च किलैककसंयोगाः ते च प्रत्येकं षट् भङ्गान् लभन्ते अतः पट् पञ्चभिर्गुणिता त्रिंशत् तथा दश द्विकसंयोगाः ते च प्रत्येकं पटूत्रिंशतं २ भङ्गान् लभन्ते अतो दशभिः पटूत्रिंशद् गुणिता लब्धं षष्ट्यधिकानि त्रीणि शतानि भङ्गानां तथा दश त्रिकसंयोगाः पञ्च चतुः संयोगाः एकस्तु पञ्चकसंयोगः, शेषं पूर्ववदेवेति, अत्र यन्त्रमस्ति, एवं नवैकविंशत्येकोनपञ्चाशङ्गपक्षेऽप्यनया दिशा देवकुलिका रचनाभङ्गाः समानेतव्याः १६८०६॥ केवलं 'छच्छकगगुणिआण' मित्यस्य स्थाने 'नवनवहियगुणियाण' मित्याद्यालापकभेदो विधेयो, द्वादशापि च व्रतान्युक्तक्रमेण भावनीयानी-| तिगाथार्थ: । 'जस्स विसोहीए होइ उवलद्धति ( ८०७ - १० ), तत्र विशोधिर्नाम जीवस्य विशुद्धिकारित्वात्प्रत्याख्या | ६ | ५ ३० | ३६ १० ३६० | २१६ | १० | २१६० / | १२९६ ५ ६४८० | १७७७६१७७७६ | १६८०६/ Jain Education Konal For Private & Personal Use Only श्रावक तभंगाः ॥ ११५ ॥ wwwwww.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242