Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 224
________________ अस्वाध्यायः आवक तेति गाथार्थः । पिट्टायगलोहभंडणे वत्ति (७३८-१०), पिष्टं मुद्गमाषमकुष्ठादीनां लोट्टस्तु योवारिप्रभृतिधान्यानां, हारि० ततश्च यथेह धूलिहट्टिकायां रेणुना क्रीडन्ति तथा विषयान्तरेषु पिष्टलोट्टादिभिः स्वविषयप्रसिद्धैर्लोकाः क्रीडन्ति तेषु च टीप्पणं क्रीडत्सु तावतीं वेलामनध्ययनं भवतीति, भंसुला:-क्रीडोक्षिप्तरेण्वादिनिकरा इति । 'सीआणे जं दटुंगाहा (७४३॥१०९॥ १२), व्याख्या-श्मशाने यदग्धमस्थि उपलक्षणत्वाद् व्यूढं च यदुदकप्रवाहेन तन्नास्वाध्यायिक करोतीति गम्यते 'तत्तु मोदत्तूणं ति तत् श्मशानदग्धं मुक्त्वा शेषाण्यनाथमृतकनिहितास्थीनि तथा आडम्बरो-मातङ्गयक्षो हरिमिक्क इति च तस्य नामान्तरं रुद्रः प्रतीतस्तयोः मातृणां च-चामुण्डादीनामायतनस्याधस्ताद्यानि निखातान्यस्थीनि तानि 'वारित्ति द्वादश संवत्सराण्यस्वाध्यायिकं कुर्वन्तीतिगाथार्थः । 'जे वामतो ते अणंतरसवेण गंतु'मित्यादि (७४६-३), ये वामतः स्वाध्यायादिव्यग्राः साधवो भवन्ति ते वामत एव प्राञ्जलमागत्य प्रतिक्रमणभूमिमध्यासयन्ति नतु परिधम्यागच्छन्ति एवं दक्षिणभागवर्तिनो दक्षिणत एवागच्छन्ति न सव्यत इतिभावार्थः । 'वाघाए तओ सिमित्यस्या गाथायाः पूर्वार्द्ध व्याख्याय 'इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामोत्ति (७४६-१७) पश्चार्द्धव्याचिख्यासया प्राह-निवाघाएपच्छद्धमिति (७४७-४), तत्र च इयरे इत्येतत्पदं निवाघाए इत्यनेन व्याख्यातं, यतः पूर्वार्द्ध सव्याघातकालस्वरूपमुक्तं इतरस्मिस्तु-नियाघातकाले विचार्ये "पुच्छंति दुवे जोगं कालस्स घेच्छामो" इत्यादि वाच्यमितिभावः। इत्यखाध्यायिकनियुक्तिःसमाप्ता॥ननु त्रयस्त्रिंशदाशातनापर्यन्तान्येव प्रतिक्रमणस्थानानि उतान्यान्यपि सन्तीत्याशङ्कयाह-'एयं सुत्तनिवद्ध'मित्यादि (७५९-२१), व्याख्या-एतत्तावत्पूर्व दिग्मात्रप्रदर्शनाय सूत्रनिबद्धं प्रतिक्रमणस्थानकदम्बकमुक्तं, न चैताव PARLIAMECLASSESSMALL ॥१०९॥ Jain Educabenmintelnational For Privale & Personal use only Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242