Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
F॥२॥ छम्मासन् तरतो गणा गणं संकम करेमाणे ११ । मासभंतर तिन्नि उ दगलेवा ऊ करेमाणे ॥३॥मासन् तरओ Pवा माईठाणाई तिन्नि कुणमाणे १२ । पाणाइवाय उद्धिं कुर्वते १३ मुसं वयंते अ१४॥४॥ गिण्हते अ अदिन्नं १५ आउट्टि
तहा अणंतरहिआए। पुढवीए ठाणसेजं निसीहिअं वावि चेएइ १६॥५॥ एवं ससिणिद्धाए ससरक्खाए चित्तमंतसिललेलुं । कोलावासपइट्ठा कोल घुणा तेसिमावासो १७॥६॥ संडसपाणसबीए जाव उ संताणए भवति तहियं । ठाणाइ चेयमाणे सबले आउट्टियाए उ १८ ॥७॥ आउट्टिमूलकंदे पुप्फे अ फले अ बीअहरिए य । भुंजते सबले ऊ १९ तहेव संवच्छरस्संतो॥८॥ दस दगलेवे कुछ तह माइठाणदस य वरिसंतो २० आउट्टिय सीतोदग वग्धारियहत्थमत्ते अ॥९॥ दबीए भायणेण व दिर्जतं भत्तपाण घेत्तूणं । भुंजइ सबलो एसो एगवीसो होइ नायबो २१ ॥ १०॥ (६५५ )। तेसि-पद मेव य नाणीणं सम्मं न पडितप्पड़'त्ति (६६१-७) श्लोकार्द्ध तेषामेव परमबन्धूनां-आचार्योपाध्यायानां कार्ये समुत्पन्ने । भक्तपानादिभिः सम्यग्न प्रतितर्पयतीति सम्बन्धः, कथम्भूतः सन्नित्याह-तैरेव ज्ञानेन प्रभावित इत्यध्याहारः, शेषगुणोपलक्षणं चैतत् , ततश्चाचार्यादिभिरेव ज्ञानदर्शनचारित्रग्रहणासेवनाशिक्षादिगुणैः प्रभावितो-गरीयस्त्वमानीतो दोध्मातस्तेषामपि कृत्येषु न वर्त्तत इति सूत्रस्यैतद्वृत्त्यक्षराणां च गर्भार्थः । स्थूलभद्रकथानके 'उक्कुइओ वयाणि करेइ'त्ति ( उक्कइओवक्कइयाणि करेइ-वृ०-६९७-१२) आदेरन्तं यावदन्तादादिं यावत्परावर्त्तते चतुर्दशापि पूर्वाणीति भावः 'न तरइ पडिपुच्छएण पढि'ति ( ६९७-१३), निरन्तरवाचनामन्तरेण सप्तप्रतिपृच्छामात्रतोऽध्येतुं न शक्यत इति मुक्त्वा | स्थूलभद्रं सर्वेऽपि साधवोऽपसृता इति । 'पुवं परीसहसमत्थाणं जं उवहाणं कीरती'त्यादि (६९९-२), व्याख्या
Jain Education
For Private & Personal Use Only
du.ininelibrary.org

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242