Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आव०
प्रतिक्रमणे योगसंग्रहः
विभक्तिव्यत्ययाद्भिन्नक्रमसम्बन्धाच्च परीषहसमर्थैः साधुभिर्यदुपधानं तपः क्रियते तत्पूर्वमेव यथा लोको न जानाति तथा हारि० 8 कर्त्तव्यं, कुत इत्याह-'नातं वा कयं न नजेज'इत्यादि, एतदुक्तं भवति-जनज्ञापनवाञ्छया कृतमपि तथाविधविशिष्टक- टीप्पणं
र्मोदयाभावाजनैर्न ज्ञायते, कदाचित्तु प्रच्छन्नमपि कृतं तथाविधयशःकीयुदयात्सर्वत्र ज्ञायत एवेतिभावः, इदमेव दृष्टान्ते॥१०६॥
नाह-कोसंविअजिअसेणे'त्यादि ( ६९९-३)। 'केइ भणंति-एसा असोयपुच्छत्ति (७०६-३), अत्र केचनाचार्या इत्थमभिदधति-धर्मघोषधर्मयशःसाधुभ्यां महावीरसमीपे यका छाया स्थैर्यमाश्रित्याशोकवृक्षसम्बन्धिनी पृच्छा कृता सैतावता ग्रन्थेन समाप्ता । 'नारउप्पत्तीए'त्ति (७०६-४), चः पुनरर्थे नारदोत्पत्तिः पुनरविशिष्टा प्रोच्यते सो उम्मुक्कवा
लभावो इत्यादिना, न चेत्थमपि तैर्व्याख्यायमाने कञ्चन लाभ हानि वा पश्याम इति । निम्बककथानके सो भणइ-किं 8 खंत ! स्यसि ?, भणइ खंतो-तुमं नामं निंबउत्ति कयं न गोत्तेणं, आयारेहिं तुमंतणएहिं अहंपि ठायं न लभामित्ति, निम्बकेन पिताऽभिहितः-तात ! किं रोदिषि?, स प्राह-हन्त मया तव निम्बक इति निरन्वयं-नाममात्रमेव कृतं न गोत्रेणेतिअन्वर्थमाश्रित्य न कृतमित्यर्थः, त्वया त्वेवमाचरता सान्वर्थकतां नीतमितिभावार्थः, ततश्चैतैर्दुविनयलक्षणैराचारैः तुम
तणएणं णत्ति (वृत्तिपाठः ७०८ पत्रेऽस्ति ) त्वदीयैरहमपि न क्वचित्स्थानं प्राप्नोमीति, अत्र च मया वृत्तिपुस्तकेषु बहुषु तपाठान्तराणि पश्यता साभिप्रायतर इति मन्यमानेनावश्यकचूर्णिदृष्टः पाठोऽसौ व्याख्यातः, पाठान्तराणि तु उक्तानु
सारेणाभ्यूटानीति । सङ्गपरिज्ञाकथानके-'भावतोऽभिष्वङ्गः' तमेव व्याचष्टे-लेहगुणतो रागः', पुनस्तात्पर्यमाह"भावो उ अभिस्संगो'त्ति (७२३-१४) भावो नाम-जीवस्य परिणामः सोऽभिष्वङ्गोऽभिधीयते, किं सर्वोऽपि जीवपरि
॥१०६॥
Jan Education
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242