________________
प्रतिक्रमणे परमाधामिका
र्तमानानां नारकाणांनइयानः सुयाः कुर्वन्तीति । साडणे विदालच्छिन्नान् कुर्वन्ति “चर
आव० मूच्छितान् सतःकर्पणीभिः कल्पयन्तीति-छिन्दन्तीति, तथा “विदलगं"ति द्विदलच्छिन्नान् कुर्वन्ति "चटुलग"त्ति खण्डशः हारि० |छिन्नान्नारकाँस्तत्र नरकपृथिव्यामम्बर्षिनामानः सुराः कुर्वन्तीति । 'साडणे'त्यादि (५५१-१) गाथा तथाऽपुण्यवता-1 टीप्पणं
तीव्रासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिकाः एतच्चैतच्च प्रवर्त्तयन्ति, तद्यथा-सातनमङ्गोपाङ्गानां ॥१०४॥
छेदनं, तथा पातनं-निष्कुटादधो वज्रभूमौ प्रक्षेपः, तथा तोदनं-शूलादिना व्यथनं, तथा सूच्यादिना नाशिकादौ वेधः, तथा रज्ज्वादिना क्रूरकर्मकारिणं बध्नन्ति, तथा तलप्रहारादिभिस्ताडयन्त्येवं दुःखोत्पादकं दारुणं शातनपातनवेधनबन्धनादिकं बहुविधं प्रवर्तयन्तीति-व्यापारयन्तीति। 'अंतगए'त्यादि (६५१-२) गाथा तथा शबलाख्या नरकपालास्तथाविधकम्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति-तद्यथा-अन्नगतानि फिफिसानि-अन्त्रान्तर्वतीनि मांसविशेषरूपाणि आकर्षयन्तीत्यध्याहारः, एवमन्यत्रापि क्रियाऽध्याहारोऽभ्यूह्य इति, तथा हृदयं पाटयन्ति तथा तद्गतं
"कालिज"न्ति हृदयान्तर्वत्ति मांसखण्डं तथा "फुप्फुसे"त्ति उदरान्तर्वती अन्नाद्याश्रितमांसविशेषस्तं च, तथा वल्कामन-वध्राण्याकर्षयन्तीति सर्वत्र गम्यते, एवं ते नारकाणां नानाविधं दुःखमपुण्यवतां प्रवर्तयन्तीति । 'असिसत्ति'गाहा
(६५१-३), "भजति'गाहा (६५१-४), एते द्वे अपि सुगमे । 'मीरासुगाहा (६५१-५), तथा कालाख्या नरकपाला मीरासु-दीर्घचुल्लीषु तथा मुदञ्चकेषु-दीर्घवंशादिकाष्ठाग्रेषु तथा कन्दुषु पचनकेषु लोहीषु च एतेषु त्रिष्वपि मण्डकादिपचनयोग्येष्विवायसकवल्लिविशेषेषु कुम्भीषु च प्रतीतासु व्यवस्थाप्य जीवन्मत्स्यवन्नारकान् वह्नौ पचन्तीति । 'कप्पंति' गाहा ( ६५१-६), महाकालाख्या नरकपाला नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा-काकिणीमांसकानि श्लक्ष्ण
OSAICHAPARROSSOS
॥१०४॥
Jain Education
For Privale & Personal use only
H
ow.jainelibrary.org