SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ इत्याटितथाल्यादिप्रक्षिप्तोदक गाभवः शेषं सुगमं यावत्पार अनियम आसीत्तदर्थमुक्तछा न बनातीत्यर्थः । ४ यदि रुधिरं न गलति, अथ गलति तदा तत्परित्यज्यते, कुत इत्याह-'एक्कहा वा बिहा वा मग्गे नजिहित्ति (६४१-३), एकेन द्वाभ्यां वा अहोभ्यां रुधिररेखानुसारेण मार्गो राजपुरुषादिभिास्यत इतिकृत्वा न परिस्थाप्यते, तर्हि किं क्रियते ? इत्याह-'बोले त्यादि (६४१-४) 'आदिग्गहणेण संसट्ठपाणए वा इत्यादि ( ६४१-१०), संसृष्टपानकं नाम भक्तखरण्टितस्थाल्यादिप्रक्षिप्तोदकं गोरसकुण्डलं दधिखरण्टितभाजनं एतेषु भाजनविशेषेषु स्थितमचित्तमिति ज्ञात्वा यदुदक गृहीतं तत्र पूर्वप्रविष्टसचित्तमत्स्यग्रहणसंभवः शेष सुगम यावत्पारिस्थापनिका समाप्ता॥ पञ्चम्यामुपासकप्रतिमायां 'असिPणाणविअडभोई'गाहा (६४७-४), पूर्व किल रात्रिभोजने अनियम आसीत्तदर्थमुक्तं "विअडभोई"त्ति, एतदेव व्याचष्टे-'पगासेत्यादिना दिनभोजीतियावत् “मउलिकडो"त्ति एतद्व्याचष्टे-कच्छेत्यादि कच्छां न बनातीत्यर्थः, है। शेष सुबोधं, इयं च पञ्चमीप्रतिमा मतान्तरेण रात्रौ प्रत्याख्यातचतुर्विधाहारस्यैवेति एतावन्मात्रेण भवतीत्यवगन्तव्यमिति। परमाधार्मिकविचारप्रस्तावे 'धाडेंति' (६५०-२२) गाहा तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गत्वा क्रीडया नारकानत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो "धाडिति"त्ति प्रेरयन्ति स्थानात्स्थानान्तरं प्रापयन्तीत्यर्थः, तथा “पहाडेंति"त्ति स्वेच्छयेतश्चेतश्च भ्रमयन्ति, तथाऽम्बरतले प्रक्षिप्य पुनर्निपतन्तं मुद्गरादिना नन्ति, तथा शूलादिना विध्यन्ति, तथा “निशुभंति"त्ति कृकाटिकायां गृहीत्वा भूमौ पातयन्त्यधोमुखाँस्तथोत्क्षिप्याम्बरतले मुञ्चन्ती त्येवमादिकया विडम्बनया तत्र नारकान् कदर्थयन्तीति गाथार्थः । 'ओहए'त्यादि ( ६५०-२३ ) गाथा उप-सामीप्येन । मुद्गरादिना हता उपहताः पुनरप्युपहता एव खड्गादिना हता उपहतहतास्तान् तस्यां नरकपृथिव्यां निःसंज्ञकान्-नष्टसंज्ञान् OCOCCCCSASSACCORCELCCASIOCCASS Jan Educati onal For Private & Personal Use Only w.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy