SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पारिष्ठापनिका आव० परिष्ठाप्यत इति भावः। संयतपरिस्थापनिका समाप्ता। इदानीमसंयतपरिस्थापनिकोच्यते-'सा तिहिं कारणोहिं पयहेजत्ति हारिक (छुन्भेजा वृ० ६४०-१) तानि चामूनि कारणानि, तद्यथा-प्रत्यनीकतया अनुकम्पया भयेन च, तानि च त्रीण्यपि टीप्पणं क्रमेण दर्शयति-तत्रापि प्रत्यनीकतया तावत्खण्डितशीलाया गर्भवत्याः श्रमण्या महोड्डाहोऽयमितिमन्यमानैः साधुभी ॥१०॥ रजोहरणादिलिङ्गे उद्दालिते ममैतैर्लिङ्गमपहृतमिति मन्यमाना प्रत्यनीकतया स्वमपत्यं जातं तदाश्रये प्रक्षिपेत् परिव्राजिकादिका वा काचिदिति, अनुकम्पया तु दुष्कालादौ काचिदुःस्थितयोषिज्जीवनाय स्वापत्यं तदाश्रये त्यजेद्, भयेन तु विधवादिरिति । 'उपेक्खेज वा पओसो वडई'इत्यादि (६४०-१७), तस्मिन् शबे वसतौ पतितेऽपि वक्ष्यमाणकारणैरुपे|क्षेत-विलम्बेत, तान्येव कारणानि दर्शयति-रजन्या मुखमेव वर्त्तते लोकश्च सञ्चरति ततो विलम्ब्य निःसंचारे विवेकः | कार्यः । 'जहा एत्थ आएसो न ऊवेहेअवो ताहे विगिंचिअन्वोत्ति (६४१-१), अत्रायं भावार्थो-यदि पुनरयमा देशः-प्राघूर्णकोऽनाथ इव लक्ष्यते तदा किञ्चित्संचरेऽपि सागारिकाभावे परिस्थाप्यत एव न विलम्ब्यते, अथातिप्रभातायां । |रात्रौ शवमिदं दृष्टं भवति तदा सकलमप्यहरतिवाह्यान्यस्यां रात्री सागारिकाभावे परिस्थाप्यते, एतच्च सर्व तदा क्रियते यदैनं वनीपकादिकं न कश्चित्प्रतिचरति-अन्वेषयति, यदा तु कश्चित्प्रतिचरति तदा तस्यैवोपरि क्षिप्यते-तस्यैव समय॑त इत्यर्थः, स च यद्रोचते तत्करोतु, "विष्पजढविगिंचणं कुज"त्ति गाथायामुक्तं, तत्र 'विप्पजढ'त्ति व्याख्यातं 'विगिंचण'समित्येतद्व्याख्यानयन्नाह-विगिचणं नाम जं तत्थ तस्स भंडोवगरण'मित्यादि ( ६४१-२), एतदुक्तं भवति-विप्पजढ | इत्यनेन वनीपकादिशबपरिष्ठापनमुक्त, विगिंचणमित्यनेन तु तदुपकरणस्येति, तत्र च वनीपकादिशरीरे खड्गादिघातोद्भूतं STORE ॥१०॥ Jain Education01 For Private & Personal Use Only Onwww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy