Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आव० हारि० टीप्पणं
कृतिकर्मविचारः
॥८९॥
dन तु माञ्चतिपदयायामालपकमवतर
दोषं शृङ्गदोषं चाह-'अंतरिओ'गाहा, बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितः तमसि वा-सान्धकारप्रदेशे व्यवस्थितो मौनं विधायोपविश्य वाऽऽस्ते न तु वन्दते दृश्यमानस्तु वन्दते एतदुष्टादृष्टं वन्दनकमभिधीयते, 'सिंगं पुण कुंभपासेहिति कुम्भशब्देनेह ललाटमुच्यते तस्य पाश्वी-वामदक्षिणरूपी ताभ्यां यद्ददाति तद्वन्दनक शृङ्गमुच्यते, एतदुक्तं भवति-अहोकायं कायमित्यादिआवर्तान् कुर्वन् कराभ्यां न ललाटस्य मध्यदेशं स्पृशति किन्तु ललाटस्य वामपार्श्व दक्षिणपार्श्व वा स्पृशतीतिगाथार्थः, गाथापूर्वार्द्धन करलक्षणं पश्चाद्धेन तु मोचनलक्षणं दोषमाह-करमिव'गाहा, निगदसिद्धा। सप्तविंशं दोषमाह-'आलिडमणालिद्धंगाहा, आश्लिष्टमनाश्लिष्टं चेतिपदद्वयमाश्रित्य रजोहरणशिरसोर्विषये चतुर्भगिका भवति, सा च अहोकायं काय इत्याद्यावर्त्तकाले सम्भवति, रजोहरणं कराभ्यामाश्लेषयति शिरश्चेत्यादिना वृत्तिकृता दर्शितैव, अत्र प्रथमभङ्गस्य शुद्धत्वाच्छेषभङ्गत्रये आश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनकमवतरति । अष्टाविंशं दोषमाह-वचनं-वाक्यं क्रियान्ताक्षरसमूहात्मकं तेनाक्षरैर्वा एकद्व्यादिभिः हीनं-न्यूनमुच्यते, यदिवा 'जहन्नकाले व सेसेहिति यदि पुनः कश्चिदत्युत्सुकः प्रमादितया जघन्येनैव-अतिस्वल्पेनैव कालेन वन्दनकं समापयति तदा आस्तां वचनाक्षरैः शेषैरपि-अवनामादिभिरावश्यकैयूनं भवतीतिगाथार्थः। 'दाऊणं गाहा ढड्डर'गाहा चूलिकादिदोषचतुष्टयप्रतिपादकं गाथाद्वितयमप्येतन्निगदसिद्धं वृत्तिकृयाख्यानानुसारतश्च विवेचनीयमिति ॥ वन्दनकाध्ययनमिदमुच्यते तत्र वन्दनकार्थो निरूपितः, साम्प्रतमध्ययनशब्दार्थस्यावसरस्तत्राह-'अत्रान्तरेऽध्ययनार्थ'इत्यादि (५४६-७)। 'प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरण'मित्यादि (५४७-१२), तच्छब्देनेह रजोहरणं परामृश्यते, न केवलं तल्ललाटं चेतियोगः, शेषं सुगमं ।।
ESAKASEARC CMCCC
॥८९॥
Jain Education inte
For Privale & Personal Use Only
Hrinelibrary.org

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242