Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 198
________________ आव० हारिक टीप्पणं यस्तु पाषाणादिरग्निवर्णतामनापन्न उष्णमात्रतां तु प्राप्तः सोऽचित्तोऽभिधीयते, स एव च पाषाणादिः केषुचित्प्रदेशेषु । पारिष्ठावह्निरूपतया परिणतः केषुचिन्नेति मिश्र उच्यते, शेषं सुगमं, तेजःकायविधिरवसितः । साम्प्रतं वायुपारिस्थापनिकोच्यते- पनिका "एवं च बत्थिस्स (दइयस्स-वृ०) पुचिं धंतस्स एसेव कालविभागो'त्ति ( ६२२-३), दिइए वा कजमित्यनन्तरा-18 क्षिप्तत्वेन प्रत्यासत्त्या पूर्व किल दृतिपवनस्यैव कालविभाग उक्तोऽतोऽतिदिशति बस्तिपवनस्याप्येष एवं पूर्वोक्तः कालविभागोऽवसेयः, तत्र बस्तिर्नाम चर्ममयो भस्त्राविशेषः, नन्वेष शूलादिकार्यगृहीतपवनस्य सचित्तादिरूपतायां कालविभाग | इत्यवगतं यदा तु नद्याद्यवतरणनिमित्तं दृतिर्बस्तिर्वा वायो त्वा नद्यादिजले प्रक्षिप्यते तदा सचित्तादिभवने को विभाग इत्याह-'जो पुण ताहे चेव धमित्ता'इत्यादि सुगमं यावत् 'पच्छा संघाडियाउवित्ति (६२२-७), संघाटी नाम बृहत्प्रमाणा प्रच्छादनपटी तया प्रावृतः,एतदुक्तं भवति-यदि सकपाटापवरकमधुरवननिगुञ्जादीनि स्थानानि न प्राप्यन्ते न वा तेषु कुतश्चित्कारणाद्गन्तुं पार्यते तदा महत्प्रमाणं कल्पं प्रावृत्त्य तदन्तर्यतनया मुच्यते पवन इति, साम्प्रतमेतद्विषयं सूत्रमनुश्रियते'उक्कोसाउक्कोसे निद्धे बत्थिंगाहा व्याख्या-उक्कोसे इत्यत्र प्राकृतशैल्या आदिशब्दस्य लोपं कृत्वा निर्देशः, पाठान्तरं वा उक्कोसादुक्कोसे इति, अत्राप्यादिशब्दसम्बन्धिन इकारस्य प्राकृतलक्षणेन लोपं कृत्वा निर्देशः, ततश्चानन्तरातिक्रान्तगा-12 थायां कालः स्निग्धो रूक्षश्च पुनरेकैकस्त्रिधेति प्रतिपादितं, तत्र तत्त्रैविध्यदर्शनार्थमिदमुक्त-उत्कृष्टादिरिति, आदिशब्दान्म ॥९६ ध्यमजघन्यपरिग्रहः, तलोत्कृष्टे स्निग्धकाले कियती वेलां यावदचित्तो मिश्रः सचित्तो वा भवतीत्याह-'उक्कोसे निद्धे वस्थिम्मी'त्यादि, उत्कृष्टे स्निग्धे काले बस्तिवात उपलक्षणत्वाद् दृतिवातोऽपि प्रथमपौरुष्यामचित्तो द्वितीयायां मिश्रस्तृतीयायां SEARS Jain Education Heonal For Privale & Personal use only (Haw.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242