Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तदा को विधिरिति ? उच्यते-यावत्पनको नाद्यापिपरिणमति तावत् तत्सहितोपकरणं न परिभुज्यत एव, अथ मार्गे चलिता वर्त्तन्ते तदा सर्वमपि तदुपकरणं त्यज्यते, अथान्यलाभाद्यभावान्न तेनोपकरणेन परित्यक्तेन निर्बहन्ति तदा 'उण्हं सीयं नाऊण विगिंचणं' (६२२-१३)ति, एतदुक्तं भवति-यदि सोष्मप्रदेशव्यवस्थिते दण्डकाद्युपकरणे स पनकः सम्मूछितः स्यात् तदाऽयमुष्णप्रकृतिरिति ज्ञात्वा तस्मिन्नेवोष्णप्रदेशे परित्यज्यते, अथ शीतलप्रदेशोपकरणसम्मूर्छितत्वाच्छीतप्रकृतिरिति ज्ञायते तदा शीतलप्रदेश एव परित्यज्यत इति, ननु वनस्पतिपारिस्थापनिकाप्रस्ताव कोऽयमवनस्पतिरूपपनकस्य धवखदिरपलाशादिवनस्पतिभ्योऽत्यन्तविलक्षणस्य विचार इत्येवं मुग्धप्रेरकेणोक्ते सत्याह-'एसवि वणस्सइकाउ'त्ति (६२२-१३ ), एषोऽपि पनको वनस्पतिविशेष एवेति युक्तस्तद्विचार इति, कथम्भूतः पुनरसावित्याह-पच्छाअंतोत्ति पाश्चात्यः-सर्वसूक्ष्मोऽसावित्यर्थो, व्यवहारचारिवनस्पतीनां मध्ये नातः परं सूक्ष्मो वनस्पतिरस्तीतिभावः, सर्व चेदमक्षरगमनिकामात्र, तत्त्वं केवलिनो विशिष्टश्रुतविदो वा विदन्तीति, तेषां च अल्लकपीलुकादीनां "पढम परपाए सपाए" इत्यादिना सामान्येनोक्तेऽपि परित्यागविधौ पुनर्विशेष विवक्षुः प्रश्नं कारयति-'का तेसिं विगिंचणविहित्ति ( ६२२-१३ ), उत्तरमाह-'अल्लगं अल्लगखेत्ते' इत्यादि, यदि दायको न स्वीकुरुते तदा अल्लकं यत्र क्षेत्रे समुत्पद्यते तत्रैव परिष्ठाप्यते शेषाण्यपि पीलुकादीनि आकरे-स्वोत्पत्तिस्थाने परित्याज्यानि, आकराणामभावे किं विधेयमित्याह-निवाघाए महुराए भूमीए अंतो वत्ति ( ६२२-१४) अत्र वाशब्दोऽनन्तरवक्ष्यमाणपक्षान्तरापेक्षया समुच्चये, निर्व्याघाते-तिर्यगाद्यापातरहिते प्रदेशे सार्द्रमधुरभूम्यन्तः शृङ्गाबेरादीनि परिष्ठाप्यन्ते मधुरकपरे वा मधुरवृक्षपात्रे वा निधाय मधुरवननिगुञ्जादौ परि
Jain Educatio
n
al
For Private & Personal Use Only
Tww.jainelibrary.org

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242