Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 206
________________ आव० हारिक टीप्पणं ॥१०॥ मध्ये प्रक्षिप्यते यदि भवन्ति जीवास्तदा तत्र प्रक्षिप्ते सति दृश्यन्ते, ननु यदि तक्रं न भवति तदा वासावुण्डिका पारिष्ठा४ प्रक्षिप्यते इत्याह-'गोरसधोवणे पच्छा उण्होदकं सीयलाविजई'त्यादि ( ६२४-१०), गोरसधोवणं नाम पनिका दधिसंसृष्टस्थाल्यादिप्रक्षालनजलं तत्रासावुण्डिका प्रक्षिप्यते तदभावे शीतीभूतोष्णोदके तस्याप्यभावे मधुरतन्दुलोदके प्रक्षिप्य निरीक्ष्यते शुद्धं परिभुज्यते संसक्तं तु उक्तयतनया परिस्थाप्यते, ननु च गालितदनः संसक्तपरिज्ञानमुक्तं सहज तु संसक्तमितरद्वेति कथं निश्चीयते ? इत्याह-'दहिअस्स पच्छओ उअत्तेता नियत्ते पडिलेहिज्जइ तीराए'त्ति (६२४-१२), अगालिते दनि भाजनपतिते सति संसक्तभ्रान्तौ सत्यां तद्दधिभाजनं तीराभिमुखमानीय पुनः पश्चाभिमुद्र खमपावय॑ते निवृत्ते च सति संसृष्टदधितीरेषु निरीक्ष्यते यदि संसक्तं भवति तदा दृश्यन्ते तत्र जीवा इत्येष तत्र संसक्तिपरिज्ञानोपायः । 'सत्तेवि (सत्तेसुवि) एसा विहि'त्ति ( ६२४-१२), इक्षुविकारे कक्कबे तीमनेऽप्येष विधिरित्यर्थः, आत्मसमुत्थं द्वीन्द्रियग्रहणमुक्तं, परसमुत्थमतिदिशति-'परोवि आभोगअणाभोगा एआणि देज'त्ति (६२४-१२), एतद्विषयं सूत्रं वस्तुतो व्याख्यातमेव, नवरं 'आभोगाईवि भइअब'मिति, द्वीन्द्रियाणामाभोगादिक ग्रहणं विभजनीयं-अनेकप्रकारं वक्तव्यमित्यर्थः, तदेवानेकप्रकारत्वं दर्शयति-'संसत्तंमि न गम्मई' इत्यादि व्याख्यातमेवेति द्वीन्द्रियपारिस्थापनिका समाप्ता ॥ साम्प्रतं त्रीन्द्रियपारिस्थापनिकोच्यते-रल्लको नाम त्रीन्द्रियजीवविशेषः, काष्ठफलकादिलक्षणः ॥१०॥ संस्तारको यदि मत्कुणैः संसक्तो भवति तदा तादृग्जातीये काष्ठान्तरेऽमी सङ्क्राम्यन्ते, उद्देहिकागृहीते तु वस्ने उत्सर्गतस्तावत्परिहरणीयमेव तद्, अथ 'नत्थि तस्स विगिंचणं'ति ( ६२४-१४), अथापरवस्त्राभावादिना केनचित्कारणेन तत्प JanEducation For Private & Personal use only S ainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242