Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 210
________________ आव० हारिक टीप्पणं ॥१०२॥ RCMCAOROSCALCREAL वृत्तिकारः-कारणंतरेण'त्ति ( ६२८-२२), कारणान्तरेण-ज्ञानाद्यालम्बनेनानुज्ञातो न निष्कारण इत्यर्थः, ननु शरीर पारिष्ठाजड्डस्य प्रव्राजने को दोष ? इत्याह-'उड्डस्सासो'गाहा-( ६२९-१), इयं च सूचामात्रत्वात्सूत्रस्य क्वचित्सोपस्कारत पनिका याऽपि व्याख्यायते-स तावदूोच्छासो भवति निरन्तरं श्वसितीत्यर्थः, तथा भक्तपानाद्यानयने मार्गगमनादौ चापराक्रमः-असमर्थो भवति, ग्लानत्वे च सत्युद्वर्तनादिक्रियां कर्तुमशक्तो भवति, उत्थाने चक्रमणादिक्रियासु वा लाघवं न भवति, प्रदीपनकादावग्नेश्च न शीघ्रं पलायितुं शक्नोति, सर्पादिदर्शने वा नापसरणक्षमो भवति, अदृष्टावष्टम्भत्वेन च नद्यादिजलेन प्लाव्यते, किञ्च अतीव गाढग्लानत्वे जड्डस्य ग्लानिरुत्पद्यते असमाधिमरणं च स्यादिति गाथार्थः । किंच'सेएण कक्खमाइगाहा ( ६२९-२), कक्षोर्वादिप्रदेशाः स्वेदेन तस्य कोथमानुवन्ति तद्धावने च क्षित्यादिनिश्रिताः प्राणिनः प्लाव्यन्ते, किञ्च 'न भवति गलश्चौर' इत्यतो ज्ञायते ओदनमुण्डा एवैते नापरं किञ्चित्तत्त्वं विदन्तीत्येवंरूपो निन्दितमुण्डादिप्रवादो भवतीत्यादयो जड्डप्रव्राजने दोषा इति गाथार्थः । उक्तं भाषाशरीरजड्डयोः स्वरूपं, साम्प्रतमीर्यासमित्यादीनां करणं-विधानं तत्र जड्डः करणजड्डस्तस्य स्वरूपमाह-ईरियासमिए'गाहा ( ६२९-३) गतार्था, अस्य किं विधेयमित्याह-एसोऽवी'त्यादि गाथा ( ६२९-४), सुगमा, नवरं 'जो पुण करणे जड्डो'इत्यादिना तस्य दीक्षितस्य सतो यद्विधेयं तद्वक्ष्यतीति । मम्मणमूकस्य स्वरूपं प्रागेवोक्तं, अस्य च मेधाविनो दीक्षा प्रागेवानुज्ञाता, अथ मेधारहितोऽपि M॥१२॥ ग्लानादिकारणतो यदा दीक्षितो भवति तदा यद्विधेयं तदाह-"मोत्तुं गिलाणकजंगाहा (६२९-६), व्याख्यानं त्वस्या वृत्तिकृतैव कृतमिति न प्रतन्यते, जड्डपरिस्थापनिका समाप्ता ॥ 'पुवं गहणं च णंतककट्ठस्स'इति अत्र (६३१-१५) SANSLACK दानां करणं-विधानं तत्रादगाथा ( ६२९-४), सुगमा, अस्य च मेधाविनी दी SO-50- NCCCC Jain Education I tional For Privale & Personal use only A Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242