Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मन्यमानो वृत्तिकृद्विवृणोति-'अनाभोग'इति (५६४-९), प्रथमैकवचनान्तपदेन सहसाकारे इत्येतत्सप्तम्येकवचनान्तं पदं मन्तव्यमिति, 'इत्थंलक्षण'इति 'पुचिं अपासिऊण'मित्याद्यनन्तरं वक्ष्यमाणलक्षणे सहसाकारे प्रतिक्रमणं भवतीति हृदयं, क्वचित्त्वनाभोग इतिपदं विसर्गरहितं कृत्वा अनाभोगसहसगारे इत्थंलक्षण इति पाठो दृश्यते स चाशुद्ध एवेति लक्ष्यत इति । 'बीओ विही अणागयपरित्ताणे भाणियचो त्ति (५६९-७) मदीयौषधस्यैकस्तावदेष विधिः यदुत रोगेs सति रूपलावण्यादीन् करोति तथा द्वितीयोऽप्यनागतरोगपरित्राणे विधिर्वाच्यः, अनेनौषधेनोपयुक्तेन अनागता अपि रोगा न प्रादुर्भवन्तीत्यपि वाच्यमित्यभिप्राय इति । 'अरहंता ताव तहिंगाहा 'अणुभावं'गाहा (५७०-७) व्याख्याअर्हत्सिद्धादिषु मध्येऽर्हन्तस्तावद् भावलोकस्योत्तमा भवन्ति, कस्माद् ?-'यदिति यस्मादौदयिकस्य भावस्य नियमात् ते उत्तमा भवन्तीति द्वितीयगाथापर्यन्ते सम्बन्धः, औदयिको हि भावस्तेषां सर्वदेवोत्तमो भवतीत्यर्थः, किं कृत्वा ?-अनुभावं-रसं प्रतीत्य-तदुदयमाश्रित्येत्यर्थः, केषां सम्बन्धी योऽनुभाव इत्याह-आर्षत्वेन वचनादिव्यत्ययावेदनीयायुर्नामगोत्राणां, कथम्भूतानां ?-सर्वासां कर्मप्रकृतीनां मध्ये प्रशस्तानां, वेदनीयादीनि हि भवोपग्राहीणि, घातिकापेक्षया स्वरूपेणैव प्रशस्तानि, विशेषतस्तीर्थकृतां शुभानुभावान्येव भवन्तीति गाथाद्वयार्थः । भवोपग्राहिमूलप्रकृतिचतुष्टयापेक्षमुत्तम-1 त्वमभिधाय तदुत्तरप्रकृत्यपेक्षयवाह-एवं चेत्यादि ( ५७०-८) सुगम । क्षायिकभावापेक्षमहतामुत्तमत्वं प्रतिपिपादयिषुः 'खाइयभावस्स पुणो'इत्यादि (५७०-१४) सार्द्धगाथामाह, व्याख्या-क्षायिकभावलक्षणस्य लोकस्य नियमात्ते उत्तमा | |भवन्तीति गाथाचरमान्ते योगः, व सतीत्याह-भावक्षये-भावतः-परमार्थतो योऽसौ क्षयस्तस्मिन्सति न पुनः "ज्ञानिनो धर्म
आ.१६ Jain Educatio
n
al
For Private & Personal Use Only
Www.jainelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242