Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 194
________________ आव० हारि० टीप्पणं ॥९४॥ वा राज्ञा हेतुभूतेनोदकं यत्रादिभिः कूपादेराकृष्य निसृजति, एवमजीवादजीवेन वा धनुरादिना शिलीमुखादि निसृजति । क्रिया: यस्यां सा अजीवनसृष्टिकी, अथवा जीवे-गुर्बादौ जीवं-स्वशिष्यं पुत्रं वा अविधिना निसृजति-ददाति यस्यां सा जीव- समितयः नैसृष्टिकी, अजीवे-अचित्तस्थण्डिलादौ अनाभोगादिनाऽनेषणीयं स्वीकृतमजीवं वस्त्रं पात्रं वा सूत्रव्यपेतं यथा भवत्यप्रमार्जिताद्यविधिना निसृजति-परित्यजति यस्यां सा अजीवनसृष्टिकी, एतदेव व्युत्पत्त्यन्तरं चेतसि व्यवस्थाप्याह-'अहवा नेसत्थिया जीवे जीव'मित्यादि व्याख्यातमेवेति । तत्र काम्यन्त इति कामा:-शब्दादयस्त एव वखरूपे'त्यादि (६१५-१५),तेषां शब्दादिकामानां स्वकीयं यत्स्वरूपं तदेव गुण इव गुणो-दवरकस्तेन यःप्राणिनांबन्धः-सङ्गस्तद्धेतुत्वाद् गुणाः शब्दादयः उच्यन्ते प्राणिनां बन्धहेतुत्वेनरजव इतियावत् । एषणासमित्युदाहरणे तस्स य धारणिभजागाहा (६१६-१४), सुगमा, नवरं पाण्मासिके गर्भ धिग्जातीयो गौतमो मृतो धिग्जातिका ब्राह्मणी जाते नन्दिषेणे मृतेति शेषः । मंदभग्गफुक्कियत्ति ( ६१७-६), चितायां प्रक्षिप्य फूमितस्त्वमिति देशीभाषया आक्रोशः । 'सामाइये निसिद्धो मा पिय'त्ति ( ६१८-९) एतदुक्तं भवति-सामायिके समभावेऽङ्गीकृते सत्यात्मनोऽपि पीडा निषिद्धा सिद्धान्ते, अतो यथा त्वमस्य साधोः पीडां रक्षसि तथाऽऽत्मनोऽप्यसौ रक्षणीयैव, तदुक्तम्-भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणम्मि परम्मि अ तो वजे पीडमुभओवि ॥१॥ तस्मात् प्रश्रवणमिदं मा पिबेति तं निवार्यावृत्तः-तुष्टो देवदू ||९४॥ इति । इदानी परिस्थापनिका प्रारभ्यते-अत्र च वृत्तिकृता प्रभूता चूणिलिखिता तद्भावार्थस्तु विशिष्टश्रुतधरगम्यत्वात् तथाविधाम्नायाभावाच नास्मादृशां गम्यस्तथापि यथोपलब्धार्थस्याऽऽत्मस्मृत्यर्थ विषमतरपदानां कियता NAGAR Jain Education For Private & Personal Use Only R Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242