Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 192
________________ आव० हारि० टीप्पणं ध्याने प्रदेशबन्धे वर्ग | घनादि ॥९३ ॥ ११२७ |८५२५० अनेन चानन्तरविधिना तावैव पूर्ववद्वावित्येतद् व्याख्यातं, तौ द्विकपञ्चकलक्षणौ पदविशेषौ पूर्वपूर्ववद् वा११. वित्यस्यानुष्ठितत्वादुपलक्षणं चैतत् त्रिगुणषड्गुणत्वयोरिति, आद्यस्य षट्कस्य कृतिरन्त्यभूतया पञ्चविंशत्या गुणिता . त्रिगुणिता च जातानि शतानि सप्तविंशतिः पूर्वराशौ स्थानाधिक्येन स्थाप्यते, तद्यथा-८५२५०० आद्यस्य षट्कस्य घने जातं शतद्वयं षोडशाधिकं स्थानाधिक्येन पूर्वराशौ क्षिप्यते, तद्यथा-८५२५२१६ अनेन च वर्ग- ६१२५० घनौ कुर्वतां तृतीयराशेः षट्कलक्षणस्येत्येतद् व्याख्यातं, ननु यथा षट्स्य वर्गो विहित- ६१२५० स्तथा पञ्चविं शत्या त्रिभिश्च गुणितस्तत्कथं लभ्यते ? इत्याह-'ततः प्राग्वदिति यदनुक्तं तत् पूर्ववत् । सर्व विधेयमिति भावः, अस्मिंश्च राशौ मीलिते आगतं १६७७७२१६ । एतामेव कारिकां वृत्तिकृद् व्याचष्टे-'कृत्वा विधान'मित्यादि, 'पूर्वपदस्य घनादि'इत्यादि पूर्वपदस्य द्विकलक्षणस्य घनो विधेयः आदिशब्दादवन्यादौ स्थापनं च कृत्वा तस्यैव द्विकलक्षणस्य पदस्य वर्गः आदिशब्दात् त्रिगुणकरणादिपरिग्रहः ततो द्वितीयस्य पदस्य पञ्चकलक्षणस्येदमेव यद् द्विकस्य कृतं तद्विपरीतं क्रियते, एतदुक्तं भवति-द्विकस्य प्रथमं घनादि कृतं ततो वर्गादि पञ्चकस्य तु प्रथमं वर्गादि ततो घनादि क्रियते एतच्च सर्व कृतमेव भावनीयं, तदेतावता कृत्वा पूर्वविधानमिति व्याख्यातं, साम्प्रतं 'तावेव पूर्ववद्वा 'वेतद् व्याचष्टे-एतावेव द्विकपञ्चको वग्र्येते इति वर्गघनौ कुर्यातामित्यादि व्याख्यानयति, ततः षट्टलक्षणस्य तृतीयपदस्येत्यादि, एतच्च सर्व केषुचित्पुस्तकेषु न दृश्यते तेषु च दुरवगमत्वेनोत्सारितमिति लक्ष्यते बहुष्वादशेषु दर्शनादित्यलं प्रसङ्गेनेति । 'संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षण मित्यादि (५९९-१३ ), एतदुक्तं भवति-मुख्यवृत्त्या तावत्परिमण्डलसमचतुरस्रायेव रूपिद्रव्यसम्बन्धि संस्थानमुच्यते धर्माधर्माकाशानां त्वमूर्त्तत्वेन मुख्यवृत्त्या न सम्भवत्येव संस्थानं, किन्तु लोकेन सर्वतोऽ ॥ ९३ ॥ Jain Education ! For Privale & Personal use only Objainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242