Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मपि गमनिकामात्रमुच्यते-तत्र एवं लोकपि जाणतो'इत्यादि (६२०-१), एतदुक्तं भवति-इह पृथ्वीकायस्यात्मसमुत्थं परसमुत्थं च ग्रहणं पुनः प्रत्येकं द्विधा-आभोगतः अनाभोगतश्चेत्युक्तं, तत्र-आत्मसमुत्थं आभोगतो मृत्तिकाया ग्रह-113 णमुक्तं, लवणस्याप्यतिदेशमाह-एवं लवणमपि जानानो गृह्णाति, मृत्तिकावल्लवणमपि ग्लानादिकारणत आभोगेन | गृह्णातीत्यर्थः, अनाभोगत आत्मसमुत्थं पृथ्वीकायस्य ग्रहणं कथमितिचेद् ? इत्याह-'अणाभोएण तेण लोणं म-IN गित'मित्यादि ( ६२०-१), तेन साधुना क्वचित्प्रयोजने लवणं याचितं तत्त्वनाभोगतो मिश्रं सचित्तं वा गृहीत्वा 5 आगतो ज्ञाते सति यत एव स्थाल्यादेर्भाजनाद् दाच्या समुद्धृत्त्य तद्दत्तं तत्रैव क्षेप्तव्यं, अथ सा दात्री तत्र भाजने प्रक्षेप्तुं न ददाति तदा ताहे पुच्छिज्जइ-कओ तुब्भेहिं आणीयमित्याद्युत्तरवक्ष्यमाणविधिना परिस्थाप्यं, खण्डभ्रान्तिगृहीतलवणे परसमुत्थसचित्तपृथ्वीगृहणेऽपि चैवमेव द्रष्टव्यमिति । सूत्रगाथानामपि वृत्तिकृता भावार्थमात्रमेव कथितं | न प्रत्यक्षरं व्याख्यातं अतस्तासामपि यथावैषम्यं किञ्चिद्व्याख्यायते-'अजिअं तु जाइउं लेज्जेत्यादि कदाचिदजीवमिति |बुध्या याचित्वा अनाभोगतो मिश्रं सचित्तं वा किञ्चिल्लवणादि गृह्णीयादिति, शेषगाथा सुगमा व्याख्यानुसारतस्तु भावनीया इति पृथ्वीकायवक्तव्यता समाप्ता ॥ इदानीमप्कायविधिरुच्यते-'विसकुंभो'त्ति (६२०-८), वातादिविकारजनितो महास्फोटक उच्यते । 'कुङ्कणेसु पाणिय'मित्यादि (६२०-११), कुङ्कणदेशे एकस्यां वेदिकायां-काष्ठमयमञ्चिकायां जलमाचाम्लं च तिष्ठतस्तत्स्वामिन्या च याचितया साधुरुक्तः-इतः स्वयमेव गृहाण, तेन चाचाम्लभ्रान्त्या जलं गृहीतं, तच्च ज्ञाते सति यदि तत्स्वामिनी समनुजानीते तदा यतः स्थानात् गृहीतं तत्रैव प्रक्षिप्यते अन्यथाऽऽकरे-तडागादौ वक्ष्य-5
Jain Education
Monal
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242